SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १८२ [ श्रीमनुयोगद्वारसूत्रम् ] सुभिक्खे वह, से तं पडुप्पराणकाल गहणं । से किं तं प्रागयकालगहणं ? अब्भस्स निम्मलत्तं, कसिणा य गिरी सव्विजुना मेहा । थखियं वा उब्भागो, संझा रत्ता पणिट्टा य ॥१॥ वारुणं वा महिंदं वा अरण्यरं वा पत्थं उप्पायं पासित्ता तेणं साहिजइ, जहा सुट्टी भविस्सइ, से तं अणामयकालगणं । एएसिं चैव विवज्जा से तिविहं गहणं भवइ, तं जहाप्रतीयकाल गहणं पडुप्पएकोल गहणं श्रणागयकाल गह। से किं तं अतीय कालगणं ? नित्तिणाई वणाई अणिफण्णसस्तं वा मेइणीं सुकाणि श्र कुंडसरणईदीहिश्र तडागाईं पासित्ता तेां साहिजइ, जहा - कुबुट्टी आसी, से कालगणं । -- Acharya Shri Kailassagarsuri Gyanmandir से किं तं पडुप्पण्णकाल गहणं ? साहुं गोयरग्गगयं भिक्खं अलभमाणं पासित्ता तेणं सांहिज्जइ, जहा-दुभिक्खे वट्ट, से तं पडुप्पण्णकाल गहणं । से किं तं अणागयकालगहणं । धूमायंति दिखाओ, संविप्रमेइणी अपविद्धा । वाया नेरा खलु, कुट्टीमेवं नित्रेयंति ॥ १ ॥ अग्गेयं वा वायव्वं वा अन्नयरं वा अप्पसत्थं उप्पापं पासित्ता ते साहिज्जइ, जहा - कुवुट्टी भविस्सइ, से तं अणागयकालगहणं, से तं विसेसदिहं से तं दिट्टसाहम्मवं, से अणुमाये । 3 For Private and Personal Use Only
SR No.020052
Book TitleAnuyogdwar Sutram Uttararddh
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherMurarilalji Charndasji Jain
Publication Year
Total Pages329
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy