SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ उत्तरार्धम् ] १७५ (से किं तं सेस + ?) शेषवदनुमान कितने प्रकार से प्रतिपादन किया गया है ? (सेसवं ) शेषवदनुमान ( पंचविहं परस ) पांच प्रकार से प्रतिपादन किया गया है, ( तं जहा-) जैसे कि - (क) कार्य से ( कारणे) काररण से (गुणेणं) मुग से (अवयवे) ans से और (श्रसगं ।) आश्रय से । ( से किं तं क्रन े ? ) कार्यानुमान किसे कहते हैं ? (ज े) कार्य के द्वारा जिसका अनुमान किया जाता है उसे कार्यानुमान कहते हैं, जैसे कि -- ( संखं सदेशां) + तथा चाह न्यायवादी पुरुषचन्द्रः- " श्रन्यथा ऽनुपपन्नत्व - मात्रं हेतोः स्वलक्षणम् । सासवे हि तद्वमौ ष्टान्तद्वयलक्षणे ॥ १ ॥ " Acharya Shri Kailassagarsuri Gyanmandir तद्धर्माविति — अन्यथानुपपत्रत्त्रधर्मो, कथम्भूते सखासत्त्वे इत्याह- साधर्म्यवैव रूपे दृष्टान्तद्वये लचयते - निश्चीयते । अथ यदि दृष्टान्तद्वयलक्षणेन च मिसत्तायां सर्वेऽपि धर्माः सर्वदा भवन्त्येव पटादेः शुक्लत्वादिधर्मैर्व्यभिचारात् । ततो दृष्टान्तयोः सवासवम ययपि कचिदे न दृश्यते तथापि धर्मिस्वरूपमन्यथानुपपन्नत्वं भविष्यतीति न कश्चिद्विरोध:, इति भावः । यत्राणि धूमादौ दृष्टान्तयोः सवासवे तोश्यते, तत्रापि साध्यान्यथानुपपत्त्रस्यैव प्रायान्यासस्यैवैकस्य हेतुलक्षणताऽवसेया । तथा चाह- धूमादेयपि स्यातां, सवासवे च लक्षणे । श्रन्यथानुपपन्नत्व-प्राधान्याल्लक्षणैकता ॥१॥ किं च यदि दृष्टान्ते सवासवदर्शनाद तुर्गमक इष्यते तदा लोहलेख्यं वयं पार्थिवत्वात 'काष्ठादिवदित्यादेरपि गमकत्वं स्याद् । श्रभ्यधायि च दृष्टान्ते सदसत्त्वाभ्यां हेतुः सम्यग् यदीध्यते । लोह लेख्यं भवेद्वज, पार्थिवत्वाद् दुमादिवत ॥१॥ यदि पक्षधर्मत्रपक्ष सत्त्रविपत्तासस्वलक्षणं हेतोस्त्रैरूप्यमभ्युपगम्यापि यथोक्तदोषभयात् साध्यै साम्यथानुपपत्रमन्वेषणीयं तहिं तदेवैकं लक्षणतया वक्तुमुचितम् किं रुपत्रयेणेति । ग्रह च श्रन्यथानुपपत्रं, यत्र तत्र श्रयेण किम् ? नान्यथानुपपन्नस्त्रं, यत्र तत्र त्रयेण किम् ॥ १ ॥ " * अनुमान का श्रध्याहार सर्वत्र जान लेना चाहिये । For Private and Personal Use Only
SR No.020052
Book TitleAnuyogdwar Sutram Uttararddh
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherMurarilalji Charndasji Jain
Publication Year
Total Pages329
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy