________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[उत्तरार्धम् ] तंतुकारणं एवं वीरणोx कहस्स कारणं ण कडो वीरणाकारणं, मिप्पिडो घडस्स कारणं ण घडो मिप्पिंडकारणं, से तं कारणेणं ।
से कि तं गुणेणं ? सुवरणं निकसेणं पुप्फ गंधे लवणं रसेणं मइरं आसायएणं वत्थं फासणं, से तं गुणेणं ।
से कितं अवयवेणं ? महिसं सिंगेणं कुक्कुडं सिहाएणं हत्थिं विसाणेणं वराहं दाढाए मोरं पिच्छणं आस खुरेणं वग्धं नहेणं चमरि वालग्गेणं वाणरं लंगुलेणं दुपयं मणुस्सादि चउपयं गवमादि बहुपयं गोमियादि सोहं केसरेणं वसहं कुक्कुहेणं महिलं वलयवाहाए । गाहा
परिअरबंधेण भडं, जागोजा महिलियं निवसणे । सित्थेण दोणपागं, कविं च एकाए गाहाए ॥१॥ से त अवयवेणं ।
से कि तं आसएणं ? अग्गिं धूमेणं सलिलं बलागेणं वुट्टि अब्भविकारेणं कुलपुत्तं सीलसमायारेणं ।
[इंगिताकरितै यः, क्रियाभिर्भाषितेन च । नेत्रवक्त्रविकारैश्च, गृह्यतेऽन्तर्गत मनः॥१] सेत आसएणं, से त सेसवं ।
से कि तं दिट्टसाहम्मवं? दुविहं पण्णत्तं, तं जहासामन्नदि, च विसेसदि, च ।
x एतदन्यत्र नोपलभ्यते।
For Private and Personal Use Only