________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७०
[ श्रीमदनुयोगद्वारसूत्रम् ] पादन किया गया है, (तं जहा.) जैसे कि-(पञ्चक्खे) *प्रत्यक्ष (अणुमाणे) अनुमान (प्रोवम्मे) औपम्य-उपमान और (अागमे ।) श्रागम ।
* अशेर्देवने । उ० । पा० ३ । सू० ६५ । 'अशुङ् व्याप्तौ' धातु से स प्रत्यय करने पर 'अक्ष' शब्द सिद्ध होता है । उज्ज्वलदत्तटीकायाम्-'अशोङ् याप्तौ' प्रतो देवनः वाच्ये सः । अश्चभ्रस्जेत्यादिना पत्वादि कार्यम् । 'अक्षोरथावयवे निमित्तके च' 'अक्षाणि पण्डितजना विदुरिन्द्रियाणि' 'अक्षः कर्षे तुषे चक्रे शकटव्यवहारयोः । आत्मज्ञे पाशके चाक्षं तुत्थे ऽसौ वर्चलेन्द्रिये ॥१॥' 'क्षान्तेर' इति सः।
तथा अश भोजने धातु से भिस् प्रत्यय करने पर भी अक्ष शब्द सिद्ध होता है । पश्चात् 'इको यणचि ।' पाणिनीय सूत्र के प्रति उपमर्ग के इक मात्रको यण हुआ। तब प्रत्यक्ष शब्द बन जाता है। इसका अर्थ यह हुआ कि जो ज्ञानरूपतया पदार्थों में व्याप्त होता है उसे अक्ष कहते है । वह कौन हैं ? जीव ।
और 'अश भोजने' धातु से जो अक्ष शब्द निप्पन्न होता है, उसका भावार्थ यह है कि जो सब अोंको भोगता है या पालता है, वह अक्ष है । उसका भी मतलव जीव ही होता है।
.. गतादिषु प्रादयः ।' शाकटायन: ।२।१।२१। इस सूत्र से यहां पर द्वितीयातत्पुरुष समास हुआ है । 'प्रत्ययोरव्ययीभावात् ।२।१।१५०। इस सूत्र से जो अव्ययीभाव समास किया जाता है, वह इस स्थान पर उपादेय नहीं होता। क्योंकि अव्ययीभाव समास नपुंसकलिङ्गीय है, और प्रत्यक्षा शब्द त्रिलिङ्गीय है । यथा-प्रत्यचा बुद्धिः, प्रत्यक्षो बोधः, प्रत्यचां ज्ञानम् । इस लिये सारांश यह हुआ कि जो ज्ञान जीवके साथ साचात्कारी वरने वाला होता है, उसे प्रत्यक्ष ज्ञान कहते हैं ।
तथाह न्यायदीपिकायां- "कश्चिदाह अक्षं नाम चक्षुरादिकमिन्द्रियं तत्पतीत्य यदुत्पद्यते तदेव प्रत्यक्षमुचितं नान्यत्" इति तदप्यसत् । अात्ममात्रसापेक्षाणामवधिमनापर्ययकेवलानामिन्द्रियनिरपेचाणामपि प्रत्यक्षात्वविरोधात् । स्पष्टत्वमेव हि प्रत्यचात्त्रपयोजक नन्द्रियजन्यत्वम् । अत एव हि मतिश्रुतावधिमनःपर्ययकेवलानां ज्ञानत्वेन प्रतिपन्नानां मध्ये "आद्य परोक्षम्” "प्र यक्षमन्यत" इत्याद्ययोमंतिश्च तयोः परोक्षत्वकथनमन्येषां (वबधिमनःपर्ययकेवलानां प्रत्क्षत्ववाचो युक्तिः । कथं पुनरेतेषां प्रत्यक्ष शब्दवाच्यत्वमिति चेत् रूढित इहि ब्रूमः । अक्षणोति-व्याप्तोति अथवा जानातीत्यक्ष प्रामा, तन्मात्रापेक्षात्पत्तिकं प्रत्यक्ष मिति किमनुपपन्नम् ? इन्द्रियजन्यमप्रत्यक्ष तर्हि प्राप्तमिति चेत् हन्त विस्मरणशीलत्वं वत्सस्य । अवोचामः खल्वौपचारिक प्रत्यक्षत्वमक्षजज्ञानस्य । ततस्तस्याप्रत्यक्षवं कामं प्राप्नोतु, का नो हानिः । एतेनाक्षेभ्यः पराटतं परोक्षमित्यपि प्रसिविहितम् । अवैशद्यस्यैव परोक्षलक्षण वात् ।।
परीक्षामुखसूत्राणि प्रभहिषु न्यायग्रन्थेष्वपि प्राग्वदुल्लेखः । यथा-"आद्य परोते", "प्रत्यक्षामन्यत्" इति । व्यवहारनयात् इन्द्रियजन्यज्ञान प्रत्यक्षमिति नन्दीसूत्रादपि दृष्टव्यः । यथाइदिअपचक्खे णोइंडिय० इत्यादि ।
For Private and Personal Use Only