________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४८
[ श्रीमदनुयोगद्वारसूत्रम् ]
मनुष्यादि शेष दण्डकों के शरीर ।
मस्साणं भंते! केवइया ओरालियसरीरा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता, तंजहा - बल्लया य मुक्क ेल्लया य, तत्थ गं जे ते बल्लया तेणं सिघ्र संखिजा सिय असंखिजा जहराणपए संखेज्जा, संखिज्जाओ कोडाकोडीओ एंगुणती ठाणाई तिजमलपयस्स उवरिं चउजमलपयस्स हेट्टा, हव गं छट्टो वग्गो पंचमवग्गपडुप्पण्णो, महव णं छण्उइछेअरणगदायिरासी, उक्कोसपए असंखिजा, श्रसंखेजाहिं उस्सप्पिणीयोसप्पिणीहिं अवहीरंति कालभो, खेत्तम उक्कोसेणं रूवपक्खित्तेहिं मणुस्सेहिं से ढी airs [xalसिणं सेढोए कालखेत्तहिं अवहारो मग्गिजइ] कालो असंखेजाहिं उस्सप्पिणीयोसप्पिणोहिं, खेत्तत्रो अंगुलपढमवग्गमूलं तइयवग्ग मूल पडुप्पराणं, मुक्कल्लयां जहा प्रोहिया मोरालिया तहा भारिणयव्वा, मगुस्साणं भंते ! केवइया वेउव्वियसरीरा पण्णत्ता ? गोयमा ! दुविहा परत्ता तंजहा - बद्धल्लया य, मुक्केल्लया य, तत्थ गं जे ते बद्धल्लया ते गं संखिज्जा समए २ भवहीरमाणा २ संखेज्ज ेणं काले अवहीरंति, नो चेत्र णं अवहिया सिया, मुक्केल्लया जहा ओहिया ओरालियाणं मुक्क ेल्लया तहा भाणियव्वा, मणस्साणं भंते ! केवइयो आहारगसरीरा पण्णत्ता? गोयमा ! दुविहा पण्णत्ता, तंजहाबद्ध ल्लया य मुक्केल्लया य, तत्थ णं जे ते बद्धल्लया तेणं
Acharya Shri Kailassagarsuri Gyanmandir
* इत्यत्र 'उकोसपए' इत्यन्यत्र ।
x एतद्वाक्यं क्वचिन्नोपलभ्यते, तथापि पाठान्तरत्वादत्र योजितः ।
For Private and Personal Use Only