________________
Shri Mahavir Jain Aradhana Kendra
अभिकापुत्र चरित्रम् ॥ ११ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्षत्यपि जलदे त्वयाहारः समानीतः ? तयोक्तं, भगवन् ! यत्र यत्र प्रदेशेष्वचित्तोऽप्काय आसीत्, तेषु तेषु प्रदेशेषु यत्नाद्दत्तपादाहमत्रागतास्मि गुरुराह ! भो भाग्यवति ! कथं त्वया सोऽचित्तप्रदेशो ज्ञातः ? | तयोक्तं भगवन् ! भवदीयप्रसादादेव मया ज्ञानेन ज्ञातः तत् श्रुत्वा विस्मितैर्गुरुभिः पृष्टं, हे भगवति ! किं तव प्रतिपाति ज्ञानं विद्यते ? वा अप्रतिपाति ? तयोक्तं भगवन् ! अप्रतिपाति ज्ञानं मे वर्तते तन्निशम्य गुरुरुत्थायोवाच, मिथ्या दुष्कृतं भवतु, हा हा! मया केवल्याशातना कृता ! इति पुनः पुनर्निजात्मानं निंदतो गुरुवस्तामपृच्छन्, भो भगवति ! किमहं सेत्स्यामि ? वा न ? सा प्राह भगवन् ! अधृतिं मा कुरुध्वं ? गंगानदीमुत्तरतां युष्माकमपि केवलज्ञानं भविष्यति ततः सोऽन्निकापुत्राचार्या अपि भूरिलोकैः सह गंगानदीमुत्तरितुं नाव मेकामागेहन्.
अथ यत्न यत्र नौमध्ये स सूरिर्न्यषीदत्, तत्र तत्र सा नौर्जले निमज्जनं कर्तुं प्रवृत्ता तदनु मध्यासने सूरी सा सर्वापि नोर्जले मंक्तुं लग्ना तदा नौस्थितैः सर्वैर्जनैर्मिलित्वोत्पाट्य स सूरिर्जलमध्ये प्रक्षिप्तः. तदा दुर्भगीकरणपूर्वविराद्धया प्राग्भवपत्न्या व्यतरीभूतया स सूरिरंतर्जलं शूलायां निहितः. एवं शूल
For Private and Personal Use Only
मूल
॥ ११ ॥