________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
श्रीमुरारिकविरचितम्
अनघेराघवम् । श्रीमदुपाध्यायरुचिपतिकृतटीकासहितम् ।
प्रथमोऽङ्कः। निष्प्रत्यूहमुपास्महे भगवतः कौमोदकीलक्ष्मणः
कोकप्रीतिचकोरपारणपटुज्योतिष्मती लोचने । याभ्यामर्धविबोधमुग्धमधुरश्रीरर्धनिद्रायितो
नाभीपल्वलपुण्डरीकमुकुलः कम्बोः सपत्नीकृतः ॥ १॥ १. मुरारिकविः कस्मिन्देशे काले च बभूवेति सम्यङ् न निश्चयः, किं तु ख्रिस्तसंवत्सरीयनवमशतकमध्यभागसमुत्पन्नाद्धरविजयमहाकाव्यकर्तुः श्रीराजानकरलाकरमहाकवेः प्राचीन इति वक्तुं शक्यते. यतो हरविजये (३८।६७) 'अङ्कोत्थ (अङ्केऽथ) नाटक इवोत्तमनायकस्य नाशं कविय॑धित यस्य मुरारिरित्थम् । आक्रान्तकृत्स्नभुवनः क्व गतः स दैत्यनाथो हिरण्यकशिपुः सह बन्धुभिर्वः ॥' इत्ययं श्लोको वर्तते. अत्र यद्यपि 'अङ्क उत्सङ्गे, मुरारिर्विष्णुः' इति प्रकृतोऽर्थः, तथापि रत्नाकरकविना यत्नपूर्व निवेशिता अङ्कनाटक-कवि-मुरारिशब्दा नाटककर्तारं मुरारिकविमेव लक्षीकुर्वन्तीति विभावयन्तु विद्वांसः. मुरारिकविप्रशंसायां केषांचिच्छोकाः- 'देवीं वाचमुपासते हि बहवः सारं तु सारस्वतं जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविः । अब्धिर्लवित एव वानरभटैः किं त्वस्य गम्भीरतामापातालनिमग्नपीवरतनुर्जानाति मन्थाचलः ॥ १ ॥ मुरारिपदचिन्ता चेत्तदा माघे मतिं कुरु । मुरारिपदचिन्ता चेत्तदा माघे मतिं कुरु ॥२॥ मुरारिपदचिन्तायां भवभूतेस्तु का कथा । भवभूतिं परित्यज्य मुरारिमुररीकुरु ॥ ३ ॥ भवभूतिमनादृत्य निर्वाणमतिना मया। मुरारिपदचिन्तायामिदमाधीयते मनः ॥ ४ ॥' इति. अस्य नाटकस्य पठनपाठनादिषु कश्मीरेषु प्रचुरः प्रचारः. एतनाटकस्य नृसिंहसूनुहरिहर-मिश्रभवनाथ-उदयसूनुधनेश्वर-विष्णुभट्ट-रुचिपत्युपाध्यायप्रणीतं टीकापञ्चकं प्राप्यते. तन रुचिपतिकृतैव टीकातिसमीचीनेति सैव गृहीतात्रास्माभिः. २. रुचिपत्युपाध्यायो मिथिलादेशप्रसिद्धात्खिस्तसंवत्सरीयवर्तमानशतकप्रारम्भसमुद्भूतगोकुलनाथोपाध्यायशिष्यरुचिपतितः प्राचीनः. यतोऽस्माभिरेतन्मुरारिनाटकटीकापुस्तकं १५३५ मिते शके लिखितमधिगतम्.
For Private and Personal Use Only