________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७५ अमृतसागर तथा प्रतापसागर तरंग ४ तिलिष्यते प्रथममनुष्याकेजठरागिहेसोच्यारीप्रकारकीहै ये कतोमंदाग्निा येकअतीतीक्ष्णग्निर येकनिषमाग्नि ३येकसमा ग्नि ४ जीपुरषकीकफकीप्रकृतिहोय नीकैमंदअग्नीहोयाजीकी पित्तकाप्रतिहोयतीकैअतीतीक्ष्णाग्निहोय रजांकीवायकीम इतिहोयनीधिसमअग्निहोयजींकीवायपित्तकफकामिलीम कृतिहोयतीकैसमाग्निहोय४ अथमंदाग्निकोलक्षणालि ष्यते मंदाग्निवालाकैथोडोसोहीतकारीभाषायोधकोभोजनया छीतरैपचैनहीं भरकोसिरउदरभास्योरहबोकरै अरका गामैफूटपीरहवोकरै अथतीक्ष्णाग्निकोलक्षगलिष्यते गपासूंघएोभोजनकस्योजीकीपाछीतरहपचिजाय यो ग्निपाछयो २ अथविसमाग्निकोलक्षगलिष्यते करेनोभो जनाछीतरहपचे कदेभोजनाछीतरैपचैनहीं भराफरो होयाचे पेटमैसूलचालै उदरभारपोरहै अतीसारहोयाचे रपेटबोलिबोकरै येलक्षणहोयतोरिसमाग्निजाहिराजे ३ अथ समाग्निकोलक्षालिष्यतेजीकैसमाग्निहोयतीकैप्रमाणभो जनको पाछीतरैपचै घोषायो अजीमैभीभास्योअन्नभी येसमापितीन्यूअपि श्रेष्ठछे अनि कहींतरेकोषिकारहो यनहीं अरभूषलागीडै तीनैंकहींकारएरोकैतोभीततकालरोग नैउपजावेनहीं अरतीक्षगाग्निहेसोभूषनैबंधकरीततकालपित्त कारोगउपजाचेछै वास्तैसमागिश्रेष्ठछे ४ अरमंदाभिसूंनो कफकाबाजारहोयछे नामअग्नी पित्तकारोगहोयछे विस मायिसूबायकारोगहोयछे समाग्नि कोईभीरोगहोयनहीं अथभस्मकरोगीउत्पत्तिलक्षराजतनलिष्यनेनीषा
For Private and Personal Use Only