________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
अमरुककविविरचितम्
अमरुशतकम् । महाराजश्रीमदर्जुनवर्मदेवप्रणीतया रसिकसंजीवनीसमाख्यया व्याख्ययोपेतम् ।
-
-
देवी रतिर्विजयते मृगनाभिचित्रपत्रावली पृथुपयोधरसीम्नि यस्याः । भाति त्रिलोकविजयोपनतस्वकान्तप्रक्रान्तसायकनिशाणनकालिकेव ।। भ्रूलास्योत्सविनी सविभ्रमगतिर्मूईनितम्बस्तना
संकीर्णे वयसि स्मिताभणितिः सा पार्वती पातु वः । यस्याः कर्णतटं दृशावगमतां तूर्ण तदन्तःपथे
गत्वा द्रष्टुमिवेश्वरं हृदि कृताधिष्ठानमाकुश्चिते ।। अमरुककवित्वडमरुकनादेन विनिद्भुता न संचरति ।
शृङ्गारभणितिरन्या धन्यानां श्रवणयुगलेषु ॥ आपद्यन्तां विकासं कथमिह कुमुदानीव कार्कश्यदीप्यत्सूर्यारब्धप्रबन्धव्यसननिपतितान्युत्तमानां मनांसि । आविर्भावं भजन्ते यदि न बुधगुरोर्मन्मथप्रौढिकाराः
क्रीडाधाम्नः कलानाममरुकसुकवेः केऽप्यमी श्लोकपादाः॥ क्षिप्ताशुभः सुभटवर्मनरेन्द्रसूनुर्रिव्रती जगति भोजकुलप्रदीपः । प्रज्ञानवानमरुकस्य कवेः प्रसारश्लोकाञ्छतं विवृणुतेऽर्जुनवर्मदेवः ॥
अव्युप्तत्तिमतामन्तःप्रबोधाय सचेतसाम् ।
काव्याभिधेयालंकारलक्षणं लिख्यते मनाक् ॥ तत्रादिमोऽयमाशंसनश्लोकः
ज्याकष्टिबद्धखटकामुखपाणिप्टष्ठ
प्रेकन्नखांशुचयसंवलितोऽम्बिकायाः। त्वां पातु मञ्जरितपल्लवकर्णपूर
लोभभ्रमद्रमरविभ्रमभृत्कटाक्षः ॥ १ ॥ १. 'तर्जनीमध्यमामध्ये पुङ्खोऽङ्गष्ठेन पीड्यते । यस्मिन्ननामिकायोगः स हस्तः कट. कामुखः ॥' इति शृङ्गारदीपिका. २. 'मृडान्याः' इति शृङ्गारदीपिकासंमतः पाठः,
For Private and Personal Use Only