________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरुशतकम् ।
मया मुग्धा वस्त्राश्चले गृहीता । किं कुर्वती। गच्छन्ती । कया। ईय॑या। किं कृत्वा। स्वमेव नखपदं दृष्ट्वा । पुनः किं कृत्वा । अविचार्य । यतो मदिरामदमत्ता । मया किं कृत्वा विधृता। नु इति प्रश्ने । क्व गच्छसीत्युक्त्वा । अथ सा वलितवदना सास्रदृष्टिः कोपकम्प्रौष्ठी मां त्यज त्यजेति यदवोचत्तत्केन विस्मार्यते । अपि तु न केनापि । अत एव स्वं करजक्षतं दृष्ट्वा न त्वन्याङ्गनायाः । तस्य तदेकचित्तत्वात् । अत्र बालाशब्दोऽज्ञानमात्रापेक्षया न तु वयोपेक्षया । बालानायिकाविधेयनखपदादीनामवर्ण्यमानत्वात् । ताः प्रत्युत संगमेषु पराङ्मुख्यो भवन्ति । निर्बन्धेन नीवीनिरसनोद्युक्ते प्रेयसि बलात्सुरतप्रतीपं विदधति । किं च मिथ्यानखपदारोपणेऽपि कम्पन्ते। यदुक्तं मुग्धाविस्रम्भणे-- 'अप्रतिपद्यमानां च भीषयेत् । अहं खलु दन्तपदानि तवाधरे करिष्यामि । स्तनमण्डले नखपदानि । आत्मनश्च स्वयं कृत्वा त्वया कृतमिति ते सखीजनस्य वक्ष्यामि ।' यथानघराघवस्य अभिषेकसुग्रीवाङ्के(सुग्रीवाभिषेकाङ्के)-'स्ववपुषि नखलक्ष्म स्वेन कृत्वा भवत्या कृतमिति चतुराणां दर्शयिष्ये सखीनाम् । इति सुतनु रहस्ते भीषितायाः स्मरामि स्मर परिमलमुद्राभङ्गसर्वसहायाः ॥' मधुमदक्षीवेति रतावसानिकम् । यदुक्तम्'सव्येन बाहुना परिरभ्य चषकं गृहीत्वा सान्त्वयन्पाययेत् । भृष्टमांसमातुलुङ्गचुक्रायुपदंशान्मधुरमिदं मृदु विशदमिदमिति विदश्य तत्तदुपाहरेत् । हर्म्यतलस्थितायाश्चन्द्रिकासेवनार्थमासनम् । तत्र चानुकूलाभिः कथाभिरनुवर्तेत । अङ्गसंलोनायाश्चन्द्रमसं पश्यन्त्या नक्षत्रपतिव्यक्तीकरणमरुन्धतीध्रुवसप्तर्षिमण्डलदर्शनं च ॥' इति ॥ काचिन्मानिनी शिक्षयतिचपलहृदये किं स्वातन्त्र्यात्तथा गृहमागत
श्चरणपतितः प्रेमाः प्रियः समुपेक्षितः । तदिदमधुना यावज्जीवं निरस्तसुखोदया
रुदितशरणा दुर्जातानां सहस्व रुषां फलम् ॥ ५६ ॥ कार्याकार्यपर्यालोचनशन्यतया हे अव्यवस्थितहृदये, कुतो हेतोर्वल्लभोऽवधीरितः । किं विशिष्टः । गृहमागतः । कथम् । तथा । कोऽर्थः । प्रसाद्य संगमाकाङ्क्षया । पुनः कीदृशः। चरणप्रणतः । पुनरपि कथंभूतः। प्रेमाः । लक्षणयातिसरसकोमल इत्यर्थः । कस्मात्समुपक्षितः, स्वातन्त्र्यात् । मामपृष्दैवेत्यर्थः । तदिदानी दुरुत्पन्नानां निजक्रुधां फलमनुभव । कीदृशी सती । रुदितशरणा । किं तत्फलमित्याह-निरस्तसुखोदया। कियन्तं कालम् । यावजीवम् । जीवोऽपि तव क्षणस्थायीति भावः । रुषामिति बहुवचनेन वारंवारं त्वया कोपं कृत्वा सर्व विनाशितमिति प्रतीयते । किं स्वातन्त्र्यादित्यत्र स्वातन्त्र्यमेव त्वया कुत: कृतमिति किंशब्दार्थः । अन्यथा स्वातन्त्र्यहेतुके प्रियसमुपेक्षणे सिद्धे किशब्दोऽधिकः स्यात् । परिकरोऽलंकारः । यदुक्तम्-'साभिप्रायैः सम्यग्विशेषणवस्तु याद्वशेष्येत । द्रव्यादिभेदभिन्नं चतुर्विधः परिकरः स इति ॥' यथा-'उचितपरिणाम
For Private and Personal Use Only