________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरुशतकम् ।
प्रतिपादकः । तटशब्दः स्तनयोः परिणाहं द्योतयति, विशीर्णशब्दस्तु काठिन्यम् । अन्यथा कथं बाष्पः कणशो विशीर्णतां व्रजेत् । अनुनयेन मानो गत उत स्वयमित्याहतस्याः परिम्लाने माने अपराधातिशयात्पूर्वमनुनीयमानापि प्रसादं कथमपि न चकार पायथा कश्चित्तीनं रुदन्निवारितोऽपि न निवर्तते किं तु परिश्रान्तः स्वयमेव, तथा तस्या मानः स्वयं शिथिलो बभूव । अत एव विषादद्योतकं मुखशशिनि करधृत इति । अर्थवशाद्विभक्तिविपरिणामेन तया करधृत इत्यर्थः । परिम्लानता कुसुमादिषु प्रसिद्धा अमर्ते माने स्खलद्गतिः स्वसंबद्धं शैथिल्यं लक्षयति । व्यङ्गथं चात्र चमत्कारेण केवलमनुमेयं गूढमेव । यथा-'मुखं विकसितस्मितं वशितवक्रिम प्रेक्षितं समुच्छलितविभ्रमा गतिरपास्तसंस्था मतिः । उरो मुकुलितस्तनं जघनमंसबन्धोद्धरं बतेन्दुवदनातनौ तरुणिमोद्गमो मोदते ।।' न केवलमेवं सति, अन्यच्च मयि क्षीणोपाये । ननु षण्णामुपायानां मध्ये प्रणतिरस्त्येव । तत्कथं 'क्षीणोपाये' इत्युक्त्वा 'प्रणिपतनमात्रैकशरणे' इत्युक्तम् । युक्तमेवैतत् । परमिदं प्रणिपतनमुपायतया नारब्धम्, किं त्वनन्यगतिकत्वेन । अत एव मात्रच्प्रत्ययः, शरणशब्दप्रयोगश्च । मुखशशिनीति काव्यालंकारो रूपकम् । नाट्यालंकारः कोपकालुष्येऽपि माधुर्यम् । यदुक्तम् –'यौवने सत्त्वजाः स्त्रीणामलंकारास्तु विंशतिः ।' भावहावहेलास्त्रयोऽङ्गजाः। शोभा कान्तिर्दीप्तिर्माधुर्य प्रागल्भ्यमौदार्य धैर्यमित्ययत्नजाः सप्त। 'लीला विलासो विच्छित्तिविभ्रमः किलकिञ्चितम्। मोटायितं कुटमितं विव्वोको ललितं विहृतम् ॥' इति स्वाभाविका दश । अनुल्बणत्वं माधुर्यम् । यथा'सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोर्लक्ष्म लक्ष्मी तनोति । इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥
तस्याः सान्द्रविलेपनस्तनयुगप्रश्लेषमुद्राङ्कितं _किं वक्षश्चरणानतिव्यतिकरव्याजेन गोपाय्यते । इत्युक्ते क्व तदित्युदीर्य सहसा तत्संप्रमाष्टुं मया
साश्लिष्टा रभसेन तत्सुखवशात्तस्याश्च तद्विस्मृतम् ॥ २६ ॥ सा मया परिरब्धा । किं कृत्वा । व तदित्युदीर्य । व तत्सान्द्रविलेपनम्, अपि तु न कापात्यर्थः । किं कर्तुम् । वेगेन संप्रमाटुं तदेव विलेपनं स्वहृदयलग्नं प्रोञ्छितुम् । विलेपनप्राञ्छनमेव केवलमधिकृत्यालिङ्गिता, न तु प्रीत्येत्याह-रभसेन हर्षविशेषेण । क्व त । तया इत्युक्ते सति । इति किम् । किमिति चरणप्रणामसंबन्धच्छद्मना हृदयमपद
किविशिष्टं वक्षः । तस्या यद्धनश्रीखण्डादिविलेपनं स्तनयुगं तस्य प्रकृष्टमालिङ्गन विलपनमयी मुद्रा तया लाञ्छितम् । अन्यदपि यन्मद्रालाञ्छितं निधानादिकं त तत्प्रयत्नेन गोपाय्यते। व्यतिकरव्याजेनेति व्याजशब्दस्यायमीयाद्योतकोऽभि१. 'स्तनतट' इति शृङ्गारदीपिका. २. 'गोपायते' इति शृङ्गारदीपिका. ३. 'तच्या च' इति शृङ्गारदीपिका.
४
For Private and Personal Use Only