________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमं काण्डम्
पङ्कयः ४७-६९ ]
'चापः शार्ङ्ग मुरारेस्तु श्रीवत्सो लाञ्छनं स्मृतम् अश्वाश्च शैब्यसुग्रीवमेघपुष्पवलाहकाः सारथिर्दारुको मन्त्री ह्युद्धवश्चानुजो गदः ' गरुत्मान् गरुडस्तार्क्ष्यो वैनतेयः खगेश्वरः नागान्तको विष्णुरथः सुपर्णः पन्नगाशनः शंभुरीशः पशुपतिः शिवः शूली महेश्वरः ईश्वरः शर्व ईशानः शंकरश्चन्द्रशेखरः भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः मृत्युंजयः कृत्तिवासाः पिनाकी प्रमथाधिपः उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः हरः स्मरहरो भर्गख्यम्बकस्त्रिपुरान्तकः गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः 'अहिर्बुध्योऽष्टमूर्तिश्च गजारिश्च महानटः' कपर्दोऽस्य जटाजूटः पिनाकोऽजगत्रं धनुः
·
**
For Private and Personal Use Only
**
**
५७
५८
५९
६०
६१
६२
खगेश्वरः, नागान्तकः, विष्णुरथः, सुपर्णः, पन्नगाशनः, इति ९ गरुडस्य ॥शंभुः, ईशः, पशुपतिः, शिवः, शूली, महेश्वरः, ईश्वरः, शर्वः, ईशानः, शंकरः, चन्द्रशेखरः, भूतेशः, खण्डपरशुः, गिरीशः, गिरिशः, मृडः, मृत्युंजयः, कृतिवासाः, पिनाकी, प्रमथाधिपः, उग्रः, कपर्दी, श्रीकण्ठः, शितिकण्ठः, कपालभृत्, जामदेवः, महादेवः, विरूपाक्षः, त्रिलोचनः कृशानुरेताः, सर्वज्ञः, धूर्जटि:, नीललोहितः, हरः, स्मरहरः, भर्गः, त्र्यम्बकः, त्रिपुरान्तकः, गङ्गाधरः, अन्धक रिपुः, ऋतुध्वंसी, वृषध्वजः, व्योमकेशः, भवः, भीमः, स्थाणुः, रुद्रः, उमापतिः, इति ४८ शिवस्य ॥ - अस्य भोजटाजूटः कपर्दः । अस्य धनुः अजगवम् ।
६३
६४
६५
६६
६७
६८
**
६९