________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पतयः २८३७-२८६४] तृतीय काण्डम् वाग्झटित्यञ्जरााहाय द्राङ् मङ्ख सपदि द्रुते २८५२ बलवत्सुष्ठ किमुत स्वत्यतीव च निर्भरे
२८५३ पृथग्विनान्तरेणर्ते हिरु नाना च वर्जने २८५४ यत्तद्यतस्ततो हेतावसाकल्ये तु चिच्चन
२८५५ कदाचिजातु सार्ध तु साकं सत्रा समं सह २८५६ आनुकूल्यार्थकं प्राध्वं व्यर्थके तु वृथा मुधा २८५७ आहो उताहो किमुत विकल्पे किं किमुत च २८५८ तु हि च म ह वै पादपूरणे पूजने स्वति २८५९ दिवाहीत्यथ दोषा च नक्तं च रजनावपि २८६० तिर्यगर्थे साचि तिरोऽप्यथ संबोधनार्थकाः २८६१ स्युः प्याट् पाडङ्ग हे है भोः समया निकषा हिरुक् २८६२ अतर्किते तु सहसा स्यात्पुरः पुरतोऽप्रतः २८६३ स्वाहा देवहविदोने औषट् वौषट् वषट् स्वधा २८६४ इति ५ समाः।-साक् , झटिति, अलसा, अहाय, द्राक् , मल, सपदि, इति . शीघ्र।-बलवत् , सुधु, किमुत, सु, अति, अवीव, इति ६ अतिशये।-पृथक् , विना, अन्तरेण, ऋते, हिरुक् , नाना, इति ६ वर्जने। यत् , तत् , यंतः, ततः, इति । हेतौ-चित्, चन, इति २ असाकस्ये।-कदाचित् , जातु, इति २ कस्मिंश्चिकाले।-साम, साकम् , सत्रा, समम्, सह, इति ५ सहेत्यर्थे । प्राध्वमित्येकमानुकूल्ये।-qथा, मुधा, इति २ व्यर्थके। श्राहो, उताहो, किमुत, किं, किम, उत, इति ६ विकल्पे।-तु, हि, च, स्म, ह, बै, इति ६ श्लोकचरणपूर्णतायाम् ।-सु, मति, इति २ पूजने । अह्रीत्यर्थे दिवाशब्दः । -दोषा, नकम्, इति २ रात्रावित्यर्थे ॥-साचि, तिरः, इति २ तिर्यगर्थे। प्याद, पाद, अझ, के, है, भोः, इति ६ संबोधनार्थकाः।-समया, निकषा, हिरुक्, इति ३ सामीप्ये । अतर्कितार्थे सहसेति १।-पुरः, पुरतः, मप्रतः, इति ३ अग्रे इत्यर्थे । खाहा, श्रौषट् , वौषट् , वषद, खधा, इति ५ देवेभ्यो
म. को. स. १६
For Private and Personal Use Only