________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पतयः २६८६-२७११] तृतीयं काण्डम्
२२९
चक्रं राष्ट्रेऽप्यक्षरं तु मोक्षेऽपि क्षीरमप्सु च २६९९ स्वर्णेऽपि भूरिचन्द्रौ द्वौ द्वारमात्रेऽपि गोपुरम् २७०० गुहादम्भौ गहरे द्वे रहोऽन्तिकमुपहरे
२७०१ पुरोऽधिकमुपर्यनाण्यगारे नगरे पुरम्
२७०२ मन्दिरं चाथ राष्ट्रोऽस्त्री विषये स्यादुपद्रवे २७०३ दरोऽस्त्रियां भये श्वभ्रे वज्रोऽस्त्री हीरके पवौ
२७०४ तन्त्रं प्रधाने सिद्धान्ते सूत्रवाये परिच्छदे
२७०५ औशीरश्चामरे दण्डेऽप्यौशीरं शयनासने
२७०६ पुष्कर करिहस्ताग्रे वाद्यभाण्डमुखे जले
२७०७ व्योनि खड्गफले पद्मे तीर्थौषधिविशेषयोः २७०८ अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थे
२७०९ छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च २७१० मुस्तेऽपि पिठरं राजकशेरुण्यपि नागरम्
२७११ रम्। राष्ट्र, 'अपि'शब्दात्सैन्यरथाङ्गयोश्चक्रम् । मोक्षे, 'अपि'शब्दाद्वर्णब्रह्मणोरप्यक्षरम्। अप्सु, चकारादुग्धे क्षीरम् । भूरिशब्दश्चन्द्रश्चैतौ द्वौ रान्ती खर्णेऽपि वर्तेते। न केवलं पूरे किंतु द्वारमात्रेऽपि गोपुरम् । गुहादम्भयोगबरम । रहो विजनम् । अन्तिक समीपम् । द्वे उपह्वरसंज्ञे। पुर इत्यादीनि त्रीणि अग्रशब्दवाच्यानि । पुरं मन्दिरं चेति द्वयमगारे गृहे नगरे च वर्तेते । विषये जनपदे उपद्रवे मरणादौ च राष्ट्रः । श्वश्रे गर्ने । भये च दरः । हीरके मणिभेदे । पवौ भिदुरे च वज्रः । प्रधाने सिद्धान्ते सूत्रवायपरिच्छदयोश्च तन्त्रशब्दः । चमरस्यायं चामरस्तत्र दण्डे च औशीरः । शयनासन औशीरम् । गजशुण्डादिष्वष्टसु पुष्करम्, वाद्यभाण्डं वादनीयपात्रं तन्मुखे, खगफले खामध्ये, पद्मे नलिने, तीर्थविशेषे, कुष्टाख्यौषधिविशेषे, जले, व्योनि, गजशुण्डाग्रे च पुष्करम् । अवकाशादिषु त्रयोदशसु अन्तरशब्दः । पिठरशब्दः । मुस्ते मुस्तके, 'अपि'शब्दान्मन्याने, राजकशेरु जलजतृणमूलं तत्र, 'अपि'शब्दारछुण्ठ्यामपि नागरम् । अन्धतमसे गाढान्धकारे घातुके हिंसे
For Private and Personal Use Only