________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४
अमरकोषे
[11. शूद्रवर्ग: सौवर्चलं स्यादुचकं त्वक्क्षीरी वंशरोचना १९२५ शिगुजं श्वेतमरिचं मोरटं मूलमैक्षवम्
१९२६ ग्रन्थिकं पिप्पलीमूलं चटकाशिर इत्यपि
१९२७ गोलोमी भूतकेशो ना पत्राङ्गं रक्तचन्दनम् १९२८ त्रिकटु त्र्यूषणं व्योपं त्रिफला तु फलत्रिकम् १९२९
११. शूदवर्गः शूद्राश्चावरवर्णाश्च वृषलाश्च जघन्यजाः आचण्डालात्तु संकीर्णा अम्बष्ठकरणादयः शूद्राविशोस्तु करणोऽम्बष्ठो वैश्याद्विजन्मनोः १९३२ शूद्राक्षत्रिययोरुनो मागधः क्षत्रियाविशोः माहिष्योक्षित्रिययोः क्षत्तार्याशूद्रयोः सुतः ब्राह्मण्यां क्षत्रियात्मृतस्तस्यां वैदेहको विदाः बचलम , रुचकम, इति - क्षारमेदस्य ---- त्वरक्षा चशाना. इति २ वणुजन्यस्यौषधिविशेषस्य -शिग्रजम् , श्रतमारनामा, इति २ सौभाअनबीजस्य। इक्षुसंवन्धि मूलकं भोरटं स्यात् १ ॥-प्रन्धिकम् , पिप्पलीमृलम्, चटकाशिरः, इति ३ पिप्पलीमूलस्य ॥ गोलोमी, भूत केशः, इति २ भूतकेशस्य ।।-पत्राङ्गम् , रक्तचन्दनम्, इति २ रक्तचन्दनसशस्य रक्तसारस्य ॥ त्रिकटु, त्र्यूषणम् , व्योषम् , इति ३ शुण्ठीपिप्पलीमरी. चानां समाहारस्य । त्रिफला, फलत्रिकम् , इति २ हरीतक्यामलकबिभीतकफलानां समाहारस्य ।।
१९३०-२०२३ शूद्रः, अवरवर्णः, वृषलः, जघन्यजः, इति ४ शुद्रस्य । चण्डालो ब्राह्मण्यां शूद्राजातस्तमभिव्याप्य वक्ष्यमाणा अम्बष्ठकरणादयः संकी
र्णाः । शूद्रावैश्ययोः सुतः करण इति १। वैश्यायां ब्राह्मणाजातः सुतोऽम्बष्ठः १। शूद्रायां क्षत्रियाजातः उग्रः १ । क्षत्रियायां वैश्याबातो मागधः १ । वैश्यायां क्षत्रियाज्जातो माहिष्यः १ । क्षत्रियायां शुद्राजातः क्षत्ता १। ब्राह्मण्यां क्षत्रियाज्जातः सूत इति १ । ब्राह्मण्यां वैश्याजातो वैदेहका १।
For Private and Personal Use Only