________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोने
१०. वैश्यवर्गः रीतिः स्त्रियामारकूटो न स्त्रियामथ ताम्रकम् शुल्ब म्लेच्छमुखं व्यष्टवरिष्टोदुम्बराणि च १९०१ लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी १९०२ अश्मसारोऽथ मण्डूरं सिंहाणमपि तन्मले १९०३ सर्व च तैजसं लोहं विकारस्त्वयसः कुशी १९०४ क्षारः काचोऽथ चपलो रसः सूतश्च पारदे १९०५ गवलं माहिषं शृङ्गमनकं गिरिजामले
१९०६ स्रोतोञ्जनं तु सौवीरं कापोताञ्जनयामुने
१९०७ तुत्थाजनं शिखिग्रीवं वितुन्नकमयूरके
१९०८ कर्परी दार्विकाक्काथोद्भवं तुत्थं रसाञ्जनम् १९०९ रसगर्भ तायशैलं गन्धाश्मनि तु गन्धिकः
१९१० सौगन्धिकश्च चक्षुष्याकुलाल्यौ तु कुलत्थिका १९११ रीतिपुष्पं पुष्पकेतु पुष्पकं कुसुमाञ्जनम् १९१२ श्वेतम्, इति ५ रजतस्य ॥रीतिः, आरकूटः, इति २ पित्तलस्य ॥-ताम्रकम् , शुल्बम् , म्लेच्छमुखम् , यष्टम् , वरिष्टम् , उदुम्बरं , इति ६ ताम्रस्य ॥--लोहः, शस्त्रकम् , तीक्ष्णम् , पिण्डम् , कालायसम् , अयः,अश्मसारः, इति लोहस्य।मण्डूरम् , सिंहाणम् , इति २ लोहमलस्य। सर्वमपि तैजसं लोहमिति १ । अयसो विकारः कुशी स्यात् १॥-क्षारः, काचः, इति २ काचस्य ।।---चपलः,रसः, सूतः,पारदः, इति ४ पारदस्य। यन्माहिषं शृङ्गं तत् गवलमिति १॥-अभ्रकम् , गिरिजाभलम् , इति २ अभ्रकस्य ॥-स्रोतोञ्जनम् , सौवीरम , कापोताजनम् , यामुनम्, इति ४ सौवीराअनस्य ॥--तुत्थाजनम् , शिखिग्रीवम् , वितु. नकम् , मयूरकम् , कपरी, इति ५ तत्थाञ्जनस्य ॥-तुत्थम्, रसाञ्जनम् , रसगर्भम् , तार्यशैलम्, इति ४ रसाञ्जनस्य । तत्र तुत्यं दार्विकाक्वाथोद्भवम् ।।-गन्धाश्मा, गन्धिकः, सौगन्धिकः, इति ३ गन्धकस्य ॥--चक्षुष्या, कुलाली, कुलत्थिका, इति ३ तुत्थविशेषस्य ॥ रीतिपुष्पम् , पुष्पकतु, पुष्पकम् , कुसुमाञ्जनम्, इति ४ संतप्तपित्तलादुत्पन्नस्य ॥-पिञ्जरम् ,पीत
For Private and Personal Use Only