________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५८
अमरकोषे
[१०. वैश्यवर्गः चिरप्रसूता बष्कयणी धेनुः स्यान्नवसूतिका १८४८ सुव्रता सुखसंदोह्या पीनोनी पीवरस्तनी
१८४९ द्रोगक्षीरा द्रोणदुग्धा धेनुष्या बन्धके स्थिता १८५० समांसमीना सा यैव प्रतिवर्ष प्रसूयते ।
१८५१ ऊधस्तु क्लोबमापीनं समौ शिवककीलको
१८५२ न पुंसि दाम संदानं पशुरजुस्तु दामनी
१८५३ वैशाखमन्थमन्थानमन्थानो मन्थदण्डके
१८५४ कुठरो दण्डविष्कम्भो मन्थनी गर्गरी समे
१८५५ उष्टे क्रमेलकमयमहाङ्गाः करभः शिशुः । १८५६ करभाः स्युः शृङ्खलका दारवैः पादबन्धनैः १८५७ अजा छागी शुभच्छागबस्तच्छगलका अजे १८५८ मेदोरञोरणोर्णायुमेषवृष्णय एड के
१८५६ २ दीर्घकालेन प्रसूतायाः ॥-धेनुः, नवसूतिका, इति २ नूतन प्रसूतायाः । सुव्रता, सुखसंदोह्या, इति २ सुशीलायाः ॥-पीनोनी, पीवरस्तनी, इति २ स्थूलस्तन्याः ॥--द्रोणक्षीरा, द्रोणदुग्धा, इति २ द्रोणपरि. मितदुग्धदाच्याम् । बन्धकं आधिः, तत्र स्थिता सा धेनुष्या इति १ । या वर्षे वर्षे प्रसूयते सा समांसमीनेति १॥-ऊधः, आपीनम् , इति २ गोस्तनस्य । ऊधः क्लीबम् ॥-शिवकः, कीलकः, इति २ गोबन्धनकाष्ठस्य ॥-दाम, संदानम् , इति २ बन्धनरजोः । दाम स्त्री-पुंसयोः ॥-पशुरजुः, दामनी, इति २ यस्यामेकस्यां बहवो वृषा बध्यन्ते तस्या रज्जोः ॥-वैशाखः, मन्थः, मन्थानः, मन्था, मन्यदण्डकः, इति ५ मन्थनदण्डस्य ॥ कुठरः, दण्ड विष्कम्भः, इति २ यत्र मन्थदण्डो बध्यते तस्य स्तम्भस्य ॥-मन्थनी, गर्गरी, इति २ मथ्यमानदाधिपात्रस्य ॥-उष्ट्रः, क्रमेलकः, मयः, महाङ्गः, इति ४ उष्ट्रस्य । उष्ट्रस्य शिशुः करभ इति १ दारवैः पादबन्धनैरुपेताः करभाः शृङ्गालकाः स्युरिति १॥-अजा, छागी, इति २ अजायाः॥–शुभः, छागः, बस्तः, छगलकः, अजः, इति ५ अजस्य ॥ मेढ़ः, उरभ्रः, उरणः, ऊर्णायुः, मेषः,
For Private and Personal Use Only