________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयं काण्डम्
पङ्क्तयः ७०१-७२६ ]
गालवः शाबरो लोध्रस्तिरीटस्तित्वमार्जनौ आम्रचतो रसालोऽसौ सहकारोऽतिसौरभः कुम्भोलूखलकं क्लीबे कौशिको गुग्गुलुः पुरः शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः राजादनं प्रियालः स्यात् सन्नकदुर्धनुः पटः गम्भारी सर्वतोभद्रा काश्मरी मधुपर्णिका श्रीपर्णी भद्रपर्णी च काश्मर्यश्चाप्यथ द्वयोः कर्कन्धूर्वदरी कोलिः कोलं कुवलफेनिले सौवीरं बदरं घोण्टाऽप्यथ स्यात् स्वादुकण्टकः विकङ्कतः स्रुवावृक्षो ग्रन्थिलो व्याघ्रपादपि ऐरावतो नागरङ्गो नादेयी भूमिजम्बुका तिन्दुकः स्फूर्जकः कालस्कन्धश्च शितिसारके काकेन्दुः कुलकः काकतिन्दुकः काकपीलुके
६७
७१४
७१५
७१६
७१७
७१८
१९
For Private and Personal Use Only
७२०
७२१
७२२
७२३
७२४
७२५
७२६
,
- गालवः, शाबरः, लोध्रः, तिरीटः, तिल्वः, मार्जन:, इति ६ लोध्रस्य ॥आम्रः, चूतः, रसालः, इति ३ आम्रस्य । असौ आम्रोऽतिसौरभश्चेत् सहकार इति १ ॥—कुम्भः, उलूखलकम्, कौशिकः, गुग्गुलुः, पुरः, इति ५ गुग्गुलुवृक्षस्य ॥ शेलुः, श्लेष्मातकः, शीतः, उद्दालः, बहुवारकः, इति ५ उद्दालकस्य ॥ राजादनम्, प्रियालः सन्नकदुः, धनुः पटः, इति ४ प्रियालस्य । धनुः पटः इति व्यस्तमपि ॥ गम्भारी, सर्वतोभद्रा, काश्मरी, मधुपर्णिका, श्रीपर्णी, भद्रपर्णी, काश्मर्थः, इति ७ का मर्याः ॥ कर्कन्धूः, बदरी, कोलिः, इति ३ बर्दर्याः ॥ कोलम्, कुवलम्, फेनिलम्, सौवीरम्, बदरम्, घोण्टा, इति ६ बदरीफलस्य ॥ खादुकण्टकः, विकङ्कतः, स्रुवारृक्षः, ग्रन्थिलः, व्याघ्रपात्, इति ५ विर्कंङ्कतस्य ॥ -- ऐरावतः, नागरङ्गः, नादेयी, भूमिजम्बुका, इति ४ नागरङ्गस्य ॥ —तिन्दुकः, स्फूर्जकः, कालस्कन्धः, शितिसारकः, इति ४ तिन्दुकस्य ॥ —–काकेन्दुः, कुलकः, काकतिन्दुकः, काकपीलुकः, इति ४
१ शेलट, सालेट, भोकरी. २ चार. ३ शिवणी ४ बोर (वृक्ष) ५ बोर (फळ). ६ वेहळी ७ नारिंग. ८ तेंडू टेंभुरणी.