________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
لم
२३९
पतयः २२१-२४२] प्रथमं काण्डम्
२३ उपरागो ग्रहो राहुग्रस्ते विन्दौ च पूष्णि च सोपप्लवोपरक्तौ द्वावग्युत्पात उपाहितः
२३४ एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ
२३५ अष्टादश निमेषास्तु काष्ठा त्रिंशत्तु ताः कला २३६ तास्तु त्रिंशत्क्षणस्ते तु मुहूर्तो द्वादशास्त्रियाम् २३७ ते तु त्रिंशदहोरात्रः पक्षस्ते दश पञ्च च
२३८ पक्षौ पूर्वापरौ शुक्लकृष्णौ मासस्तु तावुभौ द्वौ द्वौ मार्गादिमासौ स्याहतुस्तैरयनं त्रिभिः २४० अयने द्वे गतिरुदग्दक्षिणार्कस्य वत्सरः
२४१ समरात्रिंदिवे काले विषुवद्विषुवं च तत् 'पुष्ययुक्ता पौर्णमासी पौषी मासे तु यत्र सा नाना स पौषो माघाद्याश्चैवमेकादशापरे' ॥- सैव नष्टेन्दुकला नष्टा इन्दुकला यस्यां सा कुहूः ॥-उपरागः, ग्रहः, इति २ राहणेन्दो चन्द्रे पूष्णि सूर्ये च प्रस्ते सति तस्य ग्रासस्य नामनी ॥-सोपप्लवः, उपरक्तः, इति २ राहुग्रस्तस्येन्दोःसूर्यस्य वा ॥ -- अग्युत्पातः, उपाहितः, इति ० वह्निकृतोपसर्गस्य ॥-एकयोक्त्याऽपृथग्वचनेन पुष्पवन्तौ इत्युक्ती दिवाकरनिशाकरौ सूर्याचन्द्रमसौ ज्ञेयौ ॥-निमेषोऽक्षिस्पन्दकालः । अष्टादश निमेषा मिलित्वैका काष्ठा भवति । त्रिंशत्काष्टा मिलित्यैका कला । ताः कलाविंशन्मिलित्वैकः क्षणः। तेक्षणा द्वादश मिलत्वैको मुहूर्तः। अस्त्रियां क्लीब-पुंसोः। ते त्रिंशन्मुहूर्ता एकः अहोरात्रः अह्ना सहिता रात्रिः। तेऽहोरात्राः पञ्चदशसंख्याका एक पक्षः। पक्षो द्विविधः---शुक्लः, कृष्णचेति। तत्र मासस्य पूर्वः शक्तः, कृष्णस्त्वपरः । तावुभौ पक्षावेको मासः । मागादि द्वो द्वौ मामौ ऋतुः एकः । स च हेमन्तादिसंज्ञः। तै ऋनुभिास्त्रभिरेकम् अयनम् । सूर्यगतिभेदात् तद्विधाअर्कस्यो टम्गतिः उत्तरायणम् । दक्षिगागतिस्तु दक्षिणायनम् । एवं द्वे अयने एको वत्सरः ॥-विषुवत् , विषुवम् , इति २ समं रात्रिंदिवं यस्मिंस्तस्मिकाले । तुलासंक्रान्ती मेषसंक्रान्तौ च दिनरात्री समे भवतस्तस्य कालस्येत्यर्थः।
२४२ ** **
For Private and Personal Use Only