________________
Shri Mahavir Jain Aradhana Kendra
७८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
[ द्वितीयकाण्डे
११४ ॥
'खराश्वा कारवी दीप्यो मयूरो लोचमस्तकः ॥ १११ ॥ गोपी श्यामा शारिवा स्यादनन्तोत्पलशारिवा । योग्यमृद्धिः सिद्धिलक्ष्म्यौ वृद्धेरप्याह्वया इमे ॥ ११२ ॥ "कदली वारणबुसा रम्भा मोचांऽशुमत्फला । काष्ठीला, मुद्गपर्णी तु काकमुद्गा सहेत्यपि ॥ ११३ ॥ वार्ताकी हिङ्गुली सिंही भण्टाको दुष्प्रर्धाषिणी । 'नाकुली सुरसा रास्ता सुगन्धा गन्धनाकुली ॥ नकुलेष्टा भुजङ्गाक्षी छत्राको सुवहा च सा । 'विदारिगन्धांशुमती सालपर्णी स्थिरा ध्रुवा ॥ १० तुण्डिकेरी समुद्रान्ता कार्पासी बदरेति च । "भारद्वाजी तु सा वन्या, शृङ्गी तु ऋषभो वृषः ॥ गारकी नागबला झषा ह्रस्वगवेधुका | गाङ्गेरुकी १४ धामार्गवो घोषकः स्यान्महाजाली स पीतकः ॥ ११७ ॥ १६ ज्योत्स्नी पटोलिका जाली, नादेयी भूमिजम्बुका । "स्याल्लाङ्गलिक्यग्निशिखा, काकाङ्गी काकनासिका ॥ ११८ ॥
११५ ॥
११६ ॥
१
१८
919
४
( १ ) मयूरशिखायाः पञ्च नामानि । [ मयूरशिखा के ५ नाम । ] ( २ ) शारिवायाः पञ्च नामानि । [ सारिवा, गौरीसर के ५ नाम । ] ( ३ ) ऋद्धेचत्वारि नामानि । [ ऋद्धि के ४ नाम | ] ( ४ ) इमे वृद्धेरप्याह्वया भवन्तीति कोषकर्तुराशयः । ( ५ ) कदत्याः षड् नामानि । [ केला के ६ नाम । ] ( ६ ) मुद्गपर्ण्यस्त्रीणि नामानि । [ मुगवन के ३ नाम । ] ( ७ ) वार्ताकियाः पञ्च नामानि । [ बैगन, भंटा, के ५ नाम । ] ( ८ ) रास्नायाः नव नामानि । [ रासना के ९ नाम | ] ( ९ ) सालपर्ण्याः पञ्च नामानि । [ शालपर्णी के ५ नाम । ] ( १० ) कार्पास्यात्वारि नामानि । [ कपास, रुई के ४ नाम | ] ( ११ ) वनकार्पास्या एकम् । [ जंगलीकपास । ] ( १२ ) श्रृङ्ग्यास्त्रीणि नामानि । [ काकड़ासिंगी, (ककड़क्वस) के ३ नाम । ] ( १३ ) गाङ्गेरुक्या चत्वारि नामानि । [ गंगेरन, ककही के ४ नाम | ] ( १४ ) धामार्गवस्य नामद्वयम् । [ नेनुआ के २ नाम । ] ( १५ ) पीतधामार्गवस्यैकम् | [घिया तोरई ।] ( १६ ) वनपटोलिकाया नाम । [ जंगली कड़वी तोरई । ] ( १७ ) भूमिजम्बुकाया नामद्वयम् । [ भूमि |] ( १८ ) लाङ्गल्या नामद्वयम् । [ कलिहारी के २ नाम । ] यह उपविष है | ( १९ ) काकनासिकाया नामद्वयम् । [ कौआठोंठी के २ नाम । ]
For Private and Personal Use Only