________________
Shri Mahavir Jain Aradhana Kendra
६८
१०
www.kobatirth.org
अमरकोषः
[ द्वितीय काण्डे
"लक्षो जटी पर्कटी स्यान्यग्रोधो बहुपाद् वटः ॥ ३२ ॥ गालवः शाबरो लोघ्रस्तिरोटस्तित्व-मार्जनौ ।
७
आम्रवतो रसालोऽसौ, "सहकारोऽतिसौरभः ॥ ३३ ॥ कुम्भोलूखलकं क्लोबे कौशिको गुग्गुलुः पुरः । 'शैलुः श्लेष्मातकः शीत उद्दालो बहुवारकः ॥ ३४ ॥ प्रियाल: स्यात् सन्नकद्रुर्धनुष्पटः । काश्मरी मधुपणका ।। ३५ ।। काश्मर्यश्चाप्यथ द्वयोः ।
દ
' राजादनं
गम्भारी सर्वतोभद्रा श्रीपर्णी भद्रपर्णी च कर्कन्धूर्बदरी कोली ११ कोलं सौवीरं ब्रदरं घोण्टाऽप्यथ स्यात् विकतः स्रुवावृक्षो ग्रन्थिलो ऐरावतो नागरङ्गो, १४ नादेयी "तिन्दुकः स्फूर्जक: कालस्कन्धञ्च
कुवल - फेनिले ॥ ३६ ॥ स्वादुकण्टकः । व्याघ्रपादपि ॥ ३७ ॥ भूमिजम्बुका । शितिसारके ॥ ३८ ॥
१५.
१६ काकेन्दुः कुलकः
१७ गोलीढो
१३
Acharya Shri Kailassagarsuri Gyanmandir
काकपीलुकः झाटलो घण्टा पाटलिर्मोक्ष- मुष्ककौ ॥ ३९ ॥
काकतिन्दुके ।
( १ ) प्लक्षस्य नामत्रयम् । [ पाकर के ३ नाम | ] ( २ ) न्यग्रोधवृक्षस्य त्रीणि नामानि । [ बरगद के ३ नाम । ] ( ३ ) श्वेतलोध्रवृक्षस्य षड् नामानि । केचित् प्रथमौ द्वौ श्वेतस्य शेषा रक्तलोध्रस्य स्वीकुर्वन्ति । [ सफेदलोध के ६ नाम । ] ( ४ ) आम्रवृक्षस्य त्रीणि नामानि । [ आम्रवृक्ष के ३ नाम ।] ( ५ ) अतिसुगन्धितस्याग्रस्यैकं नाम । [ बनारसी लंगड़ा आम । ] ( ६ ) गुग्गुलुवृक्षस्य पञ्च नामानि । [ गूगल के ५ नाम । ] ( ७ ) इलेष्मातकवृक्षस्य पञ्च नामानि । [ लिसोड़ा के ५ नाम । ] ( ८ ) प्रियालस्य चत्वारि नामानि । [ चिरौंजी के ४ नाम । ] ( ९ ) गम्भारीवृक्षस्य सप्त नामानि । [ गम्भार या गम्भारी वृक्ष के ७ नाम । ] ( १० ) बदर्यास्त्रीणि नामानि । [ बेरी (झड़बेर) के ३ नाम । ] ( ११ ) लघुबदरीफलस्य षड् नामानि । [ छोटे बेर के ६ नाम । ] ( १२ ) विकङ्कतवृक्षस्य पञ्च नामानि । [ व्याघ्रपाद के ५ नाम । ] ( १३ ) नागरङ्गस्य नामद्वयम् । [ नारंगी के २ नाम | ] ( १४ ) भूमिजम्बुकायाः, नागरङ्गस्य इति केचित् । [ नारंगी के २ नाम | ] ( १५ ) तेन्दुकस्य चत्वारि नामानि । [ तेंदू के ४ नाम । ] ( १६ ) काकतिन्दुकस्य चत्वारि नामानि । [ कुचिला के ४ नाम । ] ( १७ ) मुष्ककस्य ( लोप्रभेदस्य ) पञ्च नामानि । [ मोखा के ५ नाम । ]
For Private and Personal Use Only