________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४
अमरकोषः
[प्रथमकाण्डे आशीविषो विषधरश्चक्री व्यालः सरीसृपः। कुण्डली गूढपाच्चक्षुःश्रवाः काकोदरः फणी ॥७॥ दर्वोकरो दीर्घपृष्ठो दन्दशूको बिलेशयः। उरगः पन्नगो भोगी जिह्मगः पवनाशनः ॥८॥ [ लेलिहानो द्विरसनो गोकर्णः कञ्चुकी तथा। कुम्भीनसः फणधरो हरि गधरस्तथा ॥ 'अहेः शरीरं भोगः स्यादाशीरप्यहिदंष्टिका।] त्रिष्वाहेयं विषाऽस्थ्यादि, स्फटायां तु फणा द्वयोः। "समौ कञ्चक-निर्मोको, क्ष्वेडस्तु गरलं विषम् ॥९॥ "पुंसि क्लोबे च काकोल-कालकूट-हलाहलः। सौराष्ट्रिकः शौक्लिकेयो ब्रह्मपुत्रः प्रदीपनः॥१०॥ दारदो वत्सनाभश्च विषभेदा अमी नव। "विषवैद्यो जाङ्गलिको, व्यालग्राह्यहितुण्डिकः ॥ ११ ॥
इति पातालभोगिवर्गः।
९. अथ नरकवर्गः ५°स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम् ।
(१) सर्पशरीरस्यैकं नाम । [ सांप के शरीर का नाम 'भोग' । ] (२) सर्पस्य विषदंष्टाया द्वे नामानी। [ सांप की विषैली दाढ़ के २ नाम । 1( ३ ) सर्पविषस्यादेर्नाम। [ साँप के विष, हड्डी आदि का नाम 'आहेय' । ] ( ४ ) सर्पफणाया नामद्वयम् । [ सांपकी फन के २ नाम । ] ( ५ ) सर्पकञ्चुकस्य नामद्वयम् । [ साँप को केचुली के २ नाम । ] (६) सामान्यविषस्य नामत्रयम् । [ सामान्य विष के ३ नाम । ] (७) विषभेदानामेककं नाम । [ विषभेदों का १-१ नाम । ] (८) विषवंद्यस्य नामद्वयम् । [ विषवंद्य ( गारुड़ी ) के २ नाम । ] (९) सर्पग्राहिणो द्वे नामनी । [ सँपेरा के २ नाम । ]
इति पातालभोगिवर्गः।
( १० ) नरकस्य चत्वारि नामानि । [ नरक के ४ नाम ।]
For Private and Personal Use Only