________________
Shri Mahavir Jain Aradhana Kendra
३८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
"विलम्बितं दूतं मध्यं तत्त्वमोघो घनं क्रमात् । ર ताल: कालक्रियामानं लयः साम्यमथास्त्रियाम् ॥ ९ ॥ ताण्डवं नटनं नाटचं लास्यं नृत्यञ्च " तौर्यत्रिकं नृत्य गीत - वाद्यं नाट्यमिदं भ्रकुंसश्व कुंसव भ्रूकुंसश्चेति स्त्रीवेषधारी पुरुषो नाट्योक्तौ ' गणिकाऽज्जुका ॥ 'भगिनीपतिरावुत्तो 'भावो १० विद्वानथावुकः । जनको, "युवराजस्तु कुमारो भर्तृदारकः ॥ १२ राजा भट्टारको देवस्तत्सुता' भर्तृदारिका । देवी "कृताभिषेकायामितेरासु तु तु भट्टिनी ॥ १३ ॥ ""अब्रह्मण्यमवध्योक्तौ " राजश्यालस्तु राष्ट्रियः ।
११ ॥
१२ ॥
१७
[ प्रथमकाण्डे
For Private and Personal Use Only
नर्तने ।
त्रयम् ॥ १० ॥
नर्तकः ।
( १ ) बिलम्बितनृत्यगीतवाद्यं ततम्', द्रुतं नृत्यगीतादि 'ओघः' तथा मध्यनृत्यगीतादि 'घनम्' इति कथ्यते । [ तत, ओघ, घन नृत्यादि के भेद हैं । ] ( २ ) कालक्रियामानस्यैकं नाम तालः । [ ताल । ] ( ३ ) गीततन्त्रीलयस्यैकम् । [ लय । ] ( ४ ) नृत्यस्य षड् नामानि । [ नृत्य के ६ नाम । ] ( ५ ) नृत्यगीतवाद्यस्य नामद्वयम् । [ नाचना-गाना-बजाना | ] ( ६ ) स्त्रीवेशधारिनर्तकस्य नाम | [ स्त्री का वेश धारण करके नाचनेवाले पुरुष का नाम । ] ( ७ ) गणिकाअज्जुकाविति नाटये उक्तौ । [ वेश्या ( गणिका ) । ] ( ८ ) भगीनीपतिः आवृत्तः कथ्यते । [ भगिनी पति का नाम । ] ( ९ ) नाटये विद्वान् 'भाव' इति कथ्यते । [ नाट्य में विद्वान् को भाव कहते हैं । ] ( १० ) नाट जनकः 'आवुक' इत्युच्यते । [ नाटक में पिता को 'आवुक' कहते हैं । ] ( ११ ) नाटये युवराजः कुमारः भर्तृदारकः वा कथ्यते । [ नाट्य में युवराज को कुमार या भर्तृदार कहते हैं | ] ( १२ ) नाटयोक्तौ राजा भट्टारकः, देवो वा । [ नाट्य में राजा को भट्टारक या देव कहते हैं । ] ( १३ ) नाटये राजपुत्र्या एकं नाम । [ नाट्य में राजपुत्री को 'भर्तृदारिका' कहते हैं ।] (१४) नाट्ये राज्ञ्या एकं नाम । [ नाट्य में रानी को देवी कहते हैं । ] ( १५) नाट्येऽनभिषिक्तराजपत्नीनामेकम् भट्टिनी कहते हैं । ] ( १६ ) नाट्ये इति उच्यते । [ दुहाई देना । ]
।
[ नाट्य में अभिषेक न की हुई रानियों को नाहं बध्य एवं प्रभृतिप्रार्थनासु 'अब्रह्मण्यम्'
(१७) नाटये राजश्यालस्यैकम् । [ नाट्य में राजा का साला को राष्ट्रिय कहते हैं ।]