________________
Shri Mahavir Jain Aradhana Kendra
१४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
'सतताऽनारताऽश्रान्त सन्तताऽविरताऽनिशम् नित्याऽनवरताऽजस्रमप्यथाऽतिशयो अतिवेल भृशाऽत्यर्थाऽतिमात्रोद्गाढनिर्भरम् तीव्रैकान्तनितान्तानि गाढ - बाढ - दृढानि क्लोबे शीघ्राद्यत्त्वे स्यात् त्रिष्वेषां सत्त्वगामि यत् ॥ ६७ ॥
च ।
४
कुबेर स्त्र्यम्बकसखो मनुष्यधर्मा धनदो
यक्षराज् राजराजो
गुह्यकेश्वरः । धनाधिपः ॥ ६८ ॥
किन्नरेशो वैश्रवण: पौलस्त्यो यक्षैकपिङ्गलविलीदपुण्यजनेश्वराः
नरवाहनः ।
भरः
९
[ प्रथमकाण्डे
For Private and Personal Use Only
।। ६५ ।।
1
॥ ६६ ॥
चैत्ररथं, 'पुत्रस्तु
नलकूबरः ।
" अस्योद्यानं ' कैलासः स्थानमलका ' पूर्विमानन्तु पुष्पकम् ॥ ७० ॥ १० स्यात्किन्नरः
किम्पुरुषस्तुरङ्गवदनो
मयुः ।
॥ ६९ ॥
(१) निरन्तरस्य नव नामानि । [ लगातार के ९ नाम । ] ( २ ) अतिशयस्य चतुर्दश नामानि । [ अतिशय के १४ नाम । ] ( ३ ) अद्रव्ये वर्तमानं शीघ्रादि क्लीबे भवति, 'सत्वगामि' इत्यस्य स्थाने 'भेद्यगामि' इति पाठभेदो दृश्यते । तत्र भेद्यगामीति शब्दस्य विशेष्यलिङ्गमित्याशयः । यथा - शीघ्रं चलति । सततं वहति । अत्र यत् सत्वगामि (द्रव्यवाचि) भवति तत् त्रिषु लिङ्गेषु प्रयुज्यते । यथा - शीघ्रो हयः । शीघ्रा नाडी । शीघ्रं गमनम् । ( ४ ) कुबेरस्य ( कुत्सितं बेरं शरीरं यस्य तस्य ) सप्तदश नामानि । ऐलविल: ऐडविडोsपि डलयोरभेदात् । इलबिला पुलस्ते: पत्नी कुबेरस्य माता, इलविलायाः अपत्यम् ऐडविड ऐलविलो वा । [ कुबेर के १७ नाम । ] ( ५ ) एकं कुबेरस्योद्यानस्य । [ कुबेर के बगीचे का नाम । ] ( ६ ) कुबेरपुत्रस्यैकं नाम । [ कुबेर के पुत्र का नाम । ] ( ७ ) कुबेरस्थानस्यैकम् । [ कुबेर के स्थान ( कैलास ) का नाम । ] ( ८ ) कुबेरस्य नगर्या एकम् । [ कुबेर की नगरी ( अलका ) का नाम । ] ( ९ ) कुबेरस्य विमानस्यैकं नाम । [ कुबेर के विमान ( पुष्पक ) का नाम । ] ( १० ) चत्वारि नामानि किन्नरस्य ( देवयोनिविशेषस्य ) इमे केचिद् अश्वमुखाः पुरुषाकारा, अपरे नरमुखा अश्वशरीरा भवन्ति । [ किन्नरों के ४ नाम । ]