SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १०. Acharya Shri Kailassagarsuri Gyanmandir ४. अथ अव्ययवर्गः 'चिराय निर्भरे ॥ २ ॥ चिररात्राय चिरस्याद्याश्चिरार्थकाः । मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत् समाः ॥ १ ॥ त्राग् झटित्यञ्जसाऽह्नाय द्राङ् मङ्क्षु सपदि द्रुते । 'बलवत् सुष्ठु किमुत स्वत्यतीव च " पृथग्विनाऽन्तरेणर्ते हिरुडु नाना व 'यत्तद्यतस्ततो तावसाकल्ये तु 'कदाचिज्जातु, 'सार्धं तु साकं सत्रा 'आनुकूल्यार्थकं प्राध्वं "व्यर्थके तु १२ आहो उताहो किमुत विकल्पे किं १ तु हि चस्म ह वै पादपूरणे, १५ दिवाऽह्रीत्यर्थे, दोषा च नक्तं च रजनाविति । १३ "" तिर्यगर्थे साचि तिरोऽप्यथ १७ सम्बोधनार्थकाः ॥ ६ ॥ स्युः प्याट् पाडङ्ग है हे भोः, “समया निकषा हिरुक् । वर्जने । चिच्चन ॥ ३ ॥ समं सह । वृथा सुधा ॥ ४ ॥ किमूत च । पूजने स्वती ॥ ५ ॥ 1 ( १ ) चिरकालस्य नामत्रयम् आद्यपदेन चिरे, चिरेण चिरादिति । [ देर के ३ नाम । ] ( २ ) पौनःपुन्यार्थकाः पञ्च । [ बार बार के ५ नाम । ] ( ३ ) द्रुताद्यर्थंकाः सप्त । [ शीघ्रता के ७ नाम । ] ( ४ ) अतिशयवाचकाः षट् । [ अतिशय के ६ नाम । ] ( ५ ) वर्जनार्थकाः षट् । सात शब्द निषेधार्थंक । ] ( ६ ) हेत्वर्थकानि चत्वारि । [ कारणवाचक ६ शब्द । ] ( ७ ) असाकल्यार्थे द्वे । [ अपूर्णार्थंक २ शब्द । ] ( ८ ) कालार्थका द्वे । [ कदाचित् के २ नाम । ] ( ९ ) सहार्थकानि पञ्च नामानि । [ साथ के ५ नाम । ] ( १० ) आनुकूल्यार्थ - कस्यैकम् । [ अनुकूलार्थंक । ] ( ११ ) व्यर्थस्य द्वे । [ व्यर्थ के २ नाम । ] ( १२ ) विकल्पार्थंकानि षट् । [ विकल्प के ६ नाम | ] ( १३ ) पादपूरणार्थकाः षट् । [ पादपूरणार्थंक ६ शब्द । ] ( १४ ) पूजने द्वे । [ पूजनार्थक २ शब्द । ] ( १५ ) अह्नीत्यर्थे द्वे । [ दिन के २ नाम । ] ( १६ ) रात्रावित्यर्थे [ रात्रि के २ नाम । ] ( १७ ) तिर्यगर्थे द्वे | [ तिर्यक् अर्थ में साचि । ] ( १८ ) सम्बोधनार्थकाः षट् । [ सम्बोधन वाचक ६ शब्द | ] ( १९ ) सामीप्यार्थकानि त्रीणि । [ समीपवाचक ३ शब्द । ] For Private and Personal Use Only
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy