________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१८ अमरकोषः
[तृतीयकाण्डे 'अवदातः सिते पीते शुद्धे, 'बद्धार्जुनौ सितौ ॥८६॥ युक्तेऽतिसंस्कृते मषिण्यभिनीतोऽथ संस्कृतम् । कृत्रिमे लक्षणोपेतेऽप्य नन्तोऽनवधावपि ॥ ८७॥ 'ख्याते हृष्टे, प्रतीतो ऽभिजातस्तु कुलजे बुधे। 'विविक्तौ पूतविजनौ, मूच्छितौ मूढसोच्छ्यौ ॥ ८८॥ १°द्वौ चाम्लपरुषौ शुक्तौ, "शिती धवलमेचकौ । १२सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यहिते च सत् ।। ८९ ।। १७पुरस्कृतः पूजितेऽरात्यभियुक्तेऽग्रतः कृते। १४निवातावाश्रयाऽवातौ शस्त्राभेद्यं च वर्म यत् ॥९०॥ "जातोन्नद्धप्रवृद्धाः स्युरुच्छ्रिता, "उत्थितास्त्वमी।
( १ ) सिते पीते शुद्धे च अवदातः । [सित, पीत, शुद्ध का नाम 'अवदात' ।] ( २ ) बद्धे धवले शर्करायाम् अवसिते च सितम्। [बद्ध, अर्जुन का नाम 'सित' । ] ( ३ ) युक्ते अतिसंस्कृते मर्षिणि च अभिनीतः । [ युक्त, अतिसंस्कृत, मर्षणशील का नाम अभिनीत' । ] ( ४ ) कृत्रिमे शस्त्रे भूषिते च संस्कृतम् । [ कृत्रिम, भूषित का नाम 'संस्कृत' । ] ( ५ ) विष्णौ शेषनागे पुंसि निरवधौ च त्रिषु अनन्तः । [ विष्णु, शेषनाग, निरवधि का नाम 'अनन्त' । ] ( ६ ) ख्याते हृष्टे च प्रतीतः । [ ख्यात, हृष्ट का नाम 'प्रतीत' । ] (७) कुलजे बुधे च अभिजातः । [ कुलीन, बुध का नाम 'अभिजात' । ] (८) पूते विजने च विविक्तः । [ पूत. विजन का नाम 'विविक्त' । ] ( ९ ) उच्छ्रिते मूढे च मूच्छितः । [ उच्छ्रित, मूढ का नाम 'मूच्छित' । ] ( १० ) पूते अम्ले निष्ठुरे च शुक्तम् । [ पूत, अम्ल, निष्ठुर का नाम 'शुक्त' । ] (११) भूर्जे धवले मेचके च शिती । [ धवल, मेचक का नाम 'शिती' । ] (१२) सत्ये साधौ विद्यमाने प्रशस्ते अभ्यहिते च सत् । [ सत्य, साधु, विद्यमान, प्रशस्त, अभ्यर्हित का नाम 'सत्'।] (१३ ) पूजिते अरातौ अभियक्ते अग्रतः कृते च पुरस्कृतः । [ पूजित, अराति, अभियुक्त, अग्रतः कृत का नाम 'पुरस्कृत' । ] ( १४ ) दृढसन्नाहे वातवजिते निवासे च निवातः। [ दृढसन्नाह, वातवजितनिवास का नाम 'निवात'।] (१५) समुन्द्धे प्रवृद्धे च उच्छ्रितम् । [ समुन्नद्ध, प्रवृद्ध का नाम 'उच्छ्रित' ।] (१६) उत्पन्ने प्रोद्यते वृद्धिमति च उत्थितम् । [ उत्पन्न, प्रोद्यत आदि का नाम 'उत्थित'।]
For Private and Personal Use Only