________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
[ तृतीयकाण्डे 'नदीनगर्यो गानां भोगवत्यथ सङ्गरे।
सङ्गे सभायां समितिः, 'क्षयवासावपि क्षितिः॥७६ ॥ रवेचिश्च शस्त्रञ्च वह्निज्वाला च हेतयः । "जगती जगति च्छन्दोविशेषेऽपि क्षितावपि ॥ ७७॥ 'पक्तिश्छन्दोऽपि दशमं, स्यात्प्रभावेऽपि चाऽऽयतिः। 'पत्तिर्गतौ च, मूले तु पक्षतिः पक्षभेदयोः ॥ ७८ ॥ १°प्रकृतिर्योनिलिङ्गे च ११कैशिक्याद्याश्च वृत्तयः। १२सिकताः स्युर्बालुकाऽपि, "वेदे श्रवसि च श्रुतिः ॥ ७९ ॥ १४वनिता जनिताऽत्यर्थानुरागायां च योषिति । १५गुप्तिः क्षितिव्युदासेऽपि, धृतिर्धारणधैर्ययोः॥ ८०॥ १"बृहती क्षुद्रवार्ताकीछन्दोभेदे महत्यपि ।
( १ ) नद्यां नागानां नगर्यां च भोगवती। [ नदी, नागों की नगरी का नाम 'भोगवती' । ] ( २ ) सङ्गरे, सङ्गे, सभायां च समितिः । [ सङ्ग, सभा का नाम ‘समिति' । ] ( ३ ) निवासे भूमौ कालभेदे क्षये च क्षितिः । [ निवास, क्षय, का नाम 'क्षिति' । ] ( ४ ) सूर्यतेजसि शस्त्रे अग्निज्वालायां च हेतिः । [ सूर्य का तेज, शस्त्र, वह्नि ज्वाला का नाम 'हेति' । ] ( ५ ) भुवने, भूमौ छन्दोभेदे जने च जगतो। [भुवन, भूमि, छन्दभेद का नाम 'जगती'।] (६) दशसङ्ख्यायां दशाक्षरच्छन्दसि च पङ्क्तिः । [ दस संख्या, दस अक्षर वाले छन्द का नाम 'पंक्ति' । ] (७) प्रभावे संयमे दैर्घ्य आगामिनि काले च आयतिः। [ प्रभाव आदि का नाम 'आयति'। 1 ( ८ ) पदगे गतौ च पत्तिः। [ गति का नाम ‘पत्ति' । ( ९ ) पक्षमूले प्रतिपत्तिथौ च पक्षतिः । [ पक्षमूल, प्रतिपदा का नाम 'पक्षति' । ] (१० ) योनौ लिने च प्रकृतिः । [ योनि, लिंग का नाम 'प्रकृति' । ] ( ११ ) विवरणे जीव्ये कैशिक्यादिषु च वृत्तिः। [ कैशिकी आदि का नाम 'वृत्ति' । ] ( १२ ) सिकतिले बालुकायां भूम्नि च सिकताः । [ बालुका का नाम 'सिकता' । ] ( १३ ) वेदे, श्रवसि च श्रुतिः। [ वेद, श्रवण का नाम 'श्रुति' । ] ( १४ ) 'वनिता जातरागस्त्री स्त्रियोः स्त्री, त्रिषु याचिते' । इति मेदिनी। [ जनिता, अत्यन्त अनुराग वाली स्त्री का नाम 'वनिता' ।। (१५ ) कारायां रक्षायां च गुप्तिः । [ जेल, रक्षा का नाम 'गुप्ति' । ] ( १६ ) धैर्ये च धृतिः । [धारण, धर्य का नाम 'धृति' । ] ( १७ ) क्षुद्रवार्ताक्यां छन्दोभेदे महत्यां च बृहती। [ क्षुद्रवार्ताकी, महती, छन्दोभेद का नाम 'बृहती' । ]
For Private and Personal Use Only