________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१२ अमरकोषः
[तृतीयकाण्डे 'ग्रामणी पिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु ॥५५॥ 'ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रुवोः।
हरिणी स्यान्मृगी हेमप्रतिमा हरिता च या॥५६॥ ४त्रिषु पाण्डौ च हरिणः, "स्थूणा स्तम्भेऽपि वेश्मनः । 'तृष्णे स्पृहापिपासे द्वे, "जुगुप्साकरुणे घृणे ॥ ५७॥ 'वणिक्पथे च विपणिः, 'सुरा प्रत्यक् च वारुणी। १°करेणुरिभ्यां स्त्री नेभे, "द्रविणं तु बलं धनम् ॥ ५८ ॥ १२शरणं गृहरक्षित्रोः श्रीपणं कमलेऽपि च । १४विषाभिमरलोहेषु तीक्ष्णं क्लीबे खरे त्रिषु ॥ ५९॥ १५प्रमाणं
हेतु-मर्यादा-शास्त्रेयत्ता-प्रमातृषु । १६करणं साधकतमे क्षेत्रगात्रेन्द्रियेष्वपि ॥ ६०॥
(१) नापिते श्रेष्ठे ग्रामाधिपे च त्रिषु ग्रामणीः । [ नापित, श्रेष्ठ ग्रामाधिप का. नाम 'ग्रामणी'।] (२) अन्तरावर्तके, मेषादिलोम्नि, भ्रवो: च ऊर्णा । [अन्तरावर्तक, मेषादिलोम, भ्रू, का नाम 'ऊर्णा' । ] ( ३ ) हरितायां मृग्यां, हेमप्रतिमायां च हरिणी । [ हरितमृगी, हेमप्रतिभा का नाम 'हरिणो' । ] (४) सारङ्गे शबले पाण्डौ च हरिणः । [सारंग, शबल, पाण्डु का नाम 'हरिण' । ] (५) सम्यां वेश्मनःस्तम्भे च स्थूणा । [ मूर्मि, वेश्मस्तम्भ का नाम 'स्थूणा' ।] ( ६ ) स्पृहायां पिपासायां च तृष्णा। [ स्पृहा, पिपासा का नाम 'तृष्णा' । ] (७) करुणे जुगुप्सायां च घृणा । [ करुणा, जुगुप्सा का नाम 'घृणा' । ] ( ८) आपणे पण्यवीथ्यां च विणिः। [आपण, पण्यवीथि का नाम 'विपणि' । ] (९) गण्डदूर्वायां सुरायां च वारुणिः । [ गण्डदूर्वा, सुरा का नाम 'वारुणी'।] (१०) गजयोषिति मतङ्गजे च करेणुः। [गजयोषित्, मतङ्गज का नाम 'करेणु' । 1 ( ११) काञ्चने पराक्रमे च द्रविणम् । [ काञ्चन, पराक्रम का नाम 'द्रविण' । ] ( १२ ) गृहे रक्षके च शरणम्। [ गृह, रक्षक का नाम 'शरण' ।] (१३) कमले अग्निमन्थे च श्रीपर्णम् । [ कमल, अग्निमन्थ का नाम 'श्रीपर्ण' । ] (१४) विषे युद्धे बले खरे लोहे च तीक्ष्णम् । [विष, युद्ध, बल, खर, लौह का नाम 'तीक्ष्ण' । ] (१५ ) मर्यादायां सत्यवादिनि शास्त्रे च प्रमाणम् । [ मर्यादा, सत्यवादी, शास्त्र का नाम 'प्रमाण' । ] ( १६ ) कारणे काये साधने इन्द्रियकर्मसु च करणम् । [ कारण, काय, साधन, इन्द्रियकर्म का नाम 'करण' ।]
For Private and Personal Use Only