________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नानार्थवर्गः ३] रत्नप्रभाव्याख्यासमेतः
२०९ 'रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः ॥४१॥ २रिष्टं क्षेमाऽशुभाऽभावेष्वरिष्टे तु शुभाशुभे । माया-निश्चल-यन्त्रेषु कैतवानृतराशिषु ॥४२॥ अयोधने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम् । "सूक्ष्मैलायां त्रुटिः स्त्री स्यात्कालेऽल्पे संशयेऽपि सा ॥४३॥ 'आर्युत्कर्षाश्रयः कोट्यो, "मूले लग्नकचे जटा। 'व्युष्टिः फलं समृद्धौ च, दृष्टिानेऽक्षिणदर्शने ॥ ४४ ॥ १°इष्टिर्यागेच्छयोः, ११सृष्टं निश्चिते बहुनि त्रिषु । १२कष्टे तु कृच्छ्रगहने १३दक्षामन्दाऽगदेषु च ॥ ४५ ॥ पटु,-द्वौ वाच्यलिङ्गो च
( इति टान्ताः )
-१४नीलकण्ठः शिवेपि च । (१) मत्सरे, तीक्ष्णे, कट्वकार्ये, रसे च कटुः । [ कटुरस, अकार्य, मत्सर, तीक्ष्ण का नाम 'कटु'।] ( २ ) खड्गे, फेनिले, क्षेमे, शुभे च रिष्टम् । [ क्षेम, अशुभाऽभाव का नाग 'रिष्ट' । ] ( ३ ) लशुने, निम्बे, तक्रे, सूतिकागारे, आसवे, शुभे, मरणचिह्न च अरिष्टम् । [ शुभ, अशुभ का नाम 'अरिष्ट' ।। (४) मायायां, यन्त्रे, कैतवे, अयोधने, सीराङ्गे, अमृते, राशौ च कूटम् । [ निश्चलयन्त्र, कैतव, अनृतराशि, अयोधन, शैलशृंग, सीरांग कूट का नाम 'कैतव' । ] ( ५ ) सूक्ष्मलायाम्, अल्पेकाले, संशये च त्रुटिः । [ सूक्ष्मैला ( छोटी इलायची ), अल्पकाल, संशय का नाम 'त्रुटि'। ] ( ६ ) अश्रौ, धनुषोऽग्रभागे, संख्याभेदे प्रकर्षे च कोटिः । अतिरपि पाठः । [ अश्रु, संख्याभेद का नाम 'कोटि' । ] (७) मूले लग्नकचे जटा । [ मूल, सटे हुए बालों का नाम 'जटा'।] (८) फले समृद्धौ च व्यष्ठिः । [ फल, समृद्धि का नाम 'व्युष्टि' । ] ( ९ ) अक्षिण दर्शने च दृष्टिः । [ज्ञान, दर्शन का नाम 'दृष्टि'।] (१०) इच्छायां यागे च इष्टिः। [याग, इच्छा का नाम 'दृष्टि' ] ( ११ ) निश्चिते, बहुनि, प्रचुरे च सृष्टम् । तत् त्रिषु । [निश्चित, बहुत का नाम 'सृष्ट' । ] ( १२ ) कष्टे गहने च कष्टः। [कृच्छ्र, गहन का नाम 'कष्ट । ] ( १३ ) अमन्दे, दक्षे, अगदे च पटुः । कष्टपटू द्वाविमौ वाच्यलिङ्गौ स्तः । [ दक्ष, अमन्द अगद का नाम ‘पटु'।]
इति टान्ताः शब्दाः। ( १४ ) दात्यूहे कलविङ्के खजे शिवे च नीलकण्ठः । [ शिव, काकातुआ का नाम 'नीलकण्ठ' ।]
१४ अ०
For Private and Personal Use Only