________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०२ अमरकोषः
[ तृतीयकाण्डे 'पीडार्थेऽपि व्यलोकं स्यादेलोकं त्वप्रियेऽनृते ॥१२॥
शीलान्वयावनके द्वे, शल्के शकलवल्कले। "साष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले ॥१३॥ दोनारेऽपि च निष्कोऽस्त्री, 'कल्कोऽस्त्री शमलैनसोः। दम्भेऽप्यथ पिनाकोऽस्त्री शूलशङ्करधन्वनोः ॥१४॥ 'धेनुका तु करेण्वाञ्च, मेघजाले च कालिका। १°कारिका यातनावृत्त्योः , 'कणिका कर्णभूषणे ॥१५॥ करिहस्तेऽङ्गलौ पद्मबीजकोश्यां, १२त्रिषूत्तरे।
वृन्दारको रूपिमुख्यावेके मुख्यान्यकेवलाः॥१६॥ १४स्याहाम्भिकः कौक्कुटिको यश्चादूरेरितेक्षणः । १"लालाटिकः प्रभोर्भालदर्शी कार्याऽक्षमश्च यः॥१७॥
(१) पीडार्थे च व्यलीकम् । [ पीड़ा का नाम व्यलीक । ] ( २ ) अनुते अप्रिये च अलीकम् । [ अनृत, अप्रिय का नाम अलीक । ] ( ३ ) शीले अन्वये च अनकम् । [शील, अन्वय का नाम अनुक । (४) शकले च शल्कम । [ शकल, वल्कल का नाम शल्क । ] (५) साष्टहेमशते, दीनारे, कर्षे, वक्षोऽलङ्करणे, हेमपात्रे, हेमपलेऽपि च निष्कम् । [ सोने की मोहर, दीनार, वक्षोलंकरण, स्वर्णपात्र का नाम निष्क । ] निष्कः पुंसि क्लीबे च प्रयुज्यते । (६) घृततंलादिशेषे विष्ठायां, दम्भे पापे च कल्कः। स च पुंसि क्लीबे च । [ विष्ठा, दम्भ, पाप का नाम कल्क । ] ( ७ ) शूले रुद्रचापे च पिनाकः । [ शूल, शिवधनुष का नाम पिनाक । ] ( ८) करिण्यां धेनौ च धेनुका। [ करिणी, गाय का नाम धेनुका । ] (९) मेघजाले कालिका। [मेघजाल का नाम कालिका।] (१० ) नटयोषिति, यातनायां, विवरणश्लोके च कारिका । क्वचित् 'कृत्योः' इत्यपि । [ नट की स्त्री, यातना, विवरणश्लोक का नाम कारिका । ] ( ११ ) करिहस्ताने कर्णभूषणे, . करमध्याङ्गलौ, पद्मबीजकोश्यां च कणिका । [ हाथी की सूड, कर्णभूषण, हाथ की मध्यम अंगुली, पद्मबीजकोश का नाम कणिका।] ( १२ ) खान्तेभ्यः प्राक् त्रिषु उत्तरे । सुरे, मनोज्ञे, श्रेष्ठे च वृन्दारकः । [ सुर, मनोज्ञ, श्रेष्ठ का नाम 'वृन्दारक' । ] ( १३ ) मुख्ये, अन्ये, केवले च एकम् । [ मुख्य, अन्य, केवल का नाम एक । ] ( १४ ) नीचर्लोचने दाम्भिके च कौक्कुटिकः । [ नीचदृष्टि, दाम्भिक का नाम 'कौक्कुटिक' । ] ( १५ ) प्रभो लदर्शिनि आलस्ययुक्ते च लालाटिकः । [ स्वामी की ओर देखने वाला, आलसी का नाम 'लालाटिक' ।]
For Private and Personal Use Only