________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सङ्कीर्णवर्गः २] रत्नप्रभाव्याख्यासमेतः
'सक्षेपणं समसनं, पर्यवस्था विरोधनम् ।
परिसर्या परीसारः स्यादास्या त्वासना स्थितिः ॥२१॥ "विस्तारो विग्रहो व्यासः, स च 'शब्दस्य विस्तरः। "संवाहनं मर्दनं स्थात् 'विनाशः स्याददर्शनम् ॥ २२॥ "संस्तवः स्यात्परिचयः, १°प्रसरस्तु विसर्पणम् । 'नीवाकस्तु प्रयामः स्यात् 'सन्निधिः सन्निकर्षणम् ॥ २३ ॥ "लवोऽभिलावो लवने, १४निष्पावः पवने पवः । १"प्रस्तावः स्यादवसरासरः सूत्रवेष्टनम् ॥ २४ ॥ १"प्रजनं स्यादुपसरः, १"प्रश्रय-प्रणयौ समौ । १धीशक्तिनिष्क्रमोऽस्त्री तु, २°संक्रमो दुर्गसञ्चरः ॥ २५ ॥
(१) सङ्क्षपस्य द्वे नामनी । [ संक्षेप के २ नाम । ] ( २ ) विरोधस्य द्वे। [विरोध के २ नाम । ] ( ३ ) सर्वतोगमनस्य द्वे । [ सब जगह घूमने के २ नाम । ] ( ४ ) आसनस्य त्रीणि नामानि । [ बैठना के ३ नाम । ] (५) विस्तारस्य वस्त्रादेस्त्रीणि। [ फैलाव के ३ नाम । ] ( ६ ) स एव शब्दस्य विस्तरः कथ्यते । [ उसी को विस्तार कहते हैं । ] (७) पादसंवाहनस्य द्वे । [पैर दबाना के २ नाम । ] ( ८) तिरोधानस्य द्वे । [ अदर्शन के २ नाम । ] (९) परिचयस्य द्वे । [ परिचय के २ नाम । ] ( १० ) व्रणादिप्रसरणस्य द्वे । [घाव का फैलना के २ नाम । ] (११) धान्यसञ्चयस्य द्वे । [धान्य संयम के २ नाम । ] ( १२ ) सन्निधानस्य द्वे । [समीप के २ नाम । ] (१३) लवनस्य नामत्रयम् । [ काटना के ३ नाम । ] ( १४ ) धान्यादिबहुलीकरणस्य त्रीणि। [ अनाज को साफ करने के ३ नाम । ] ( १५ ) अवसरस्य द्वे । [ उचित समय के २ नाम । ] ( १६ ) सूत्रवेष्टनस्य द्वे नामनी। [ धागा लपेटना के २ नाम । ] ( १७ ) प्रथमगर्भग्रहणस्य द्वे । [ पहलीबार गर्भवती होने के २ नाम । ] ( १८) प्रीत्या प्रार्थनस्य प्रणयस्य वा द्वे नामनी। [प्रणय के २ नाम ।] ( १९ ) बुद्धिसामथ्यस्य नामद्वयम् । [ बुद्धि शक्ति के २ नाम । ] अष्टधा धियः शक्तिः
'शुश्रूषा श्रवणं चैव ग्रहणं धारणन्तथा । ऊहापोहौ च विज्ञानं तत्त्वज्ञानं च धीगुणाः ॥
"निष्क्रमो निर्गमे ख्यातो बुद्धिसम्पदि निष्क्रमः'। इति रुद्रः । । ( २० ) दुर्गप्रवेशनक्रियाया द्वे नामनी। [किला में प्रवेश के २ नाम । ]
For Private and Personal Use Only