________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९२
अमरकोषः
[ तृतीयकाण्डे 'आक्रोशनमभीषङ्गः, संवेदो बेदना न ना।
सम्मूर्च्छनमभिव्याप्तिर्याच्या भिक्षार्थनाऽर्दना ॥६॥ "वर्धनं छेदनेऽथ द्वे आनन्दनसभाजने ।
आप्रच्छनमथाम्नायः सम्प्रदायः, 'क्षये लिया ॥७॥ 'ग्रहे ग्राहो,°वशः कान्तौ, "रक्षणस्त्राणे रणःक्वणे। "व्यधो वेधे, १४पचा पाके, "हवो हूतौ, "वरो वृतौ ॥८॥ १७ओषःप्लोषे, “नयो नाये, ज्यानिर्जीी, २°भ्रमो भ्रमौ । २१स्फातिवृद्धौ, प्रथा ख्यातौ, २३स्पृष्टिः पृक्तौ, २४स्नवःस्रवे॥९॥ २"एधा समृद्धौ, २"स्फुरणे स्फुरणा, "प्रमितौ प्रमा।
(१) शापस्य नामद्वयम् । [ शाप, गाली के ३ नाम । ] ( २ ) अनुभवस्य नामद्वयम् । [ अनुभव के २ नाम । ] ( ३ ) सर्वतोव्याप्त नामनी। [चारों ओर व्याप्त के २ नाम । ] ( ४ ) याच्यायाश्चत्वारि नामानि । [ मांगना के ४ नाम । 1 ( ५ ) कर्तनस्य नामद्वयम् । [ काटना के २ नाम । 1 ( ६ ) आप्रच्छनस्य त्रीणि नामानि । [ कुशलपूछना, प्यार करना के ३ नाम । ] (७) गुरुपरम्परागतप्राप्तोपदेशस्य नामद्वयम् । [ गुरुपरम्परा से प्राप्त उपदेश आदि के २ नाम । ] (८) अपचयस्य द्वे । [ ह्रास के २ नाम । ] (९) ग्रहणस्य द्वे । - [ ग्रहण करने के २ नाम । ] (१०) इच्छाया द्वे । [ इच्छा के २ नाम । ] (११) रक्षाया द्वे । [बचाना के २ नाम । ] (१२) शब्दकरणस्य द्वे । [ शब्द के २ नाम । ] ( १३ ) वेधनस्य नामद्वयम् । [ छेदने के २ नाम । ] (१४) पाकस्य द्वे । [ पकाना के २ नाम । ] ( १५ ) आकारणस्य नामद्वयम् । [बुलाना के २ नाम । ] ( १६ ) पेष्टनस्य, वरस्य वा द्वे नामनी । 'तपोभिरिष्यते यस्तु देवेभ्यः स वरो मतः', [घेरना या वरण करना के २ नाम । ] (१७) दाहस्य नामद्वयम् । [ जलन के २ नाम । ] ( १८) नीतेः द्वे । [ नीति के २ नाम ।] ( १९ ) जीर्णत्वस्य, हानेः च । [ वृद्धता के २ नाम । ] ( २०) भ्रमणस्य द्वे नामनी। [ घूमने के २ नाम । ] ( २१) वृद्धः द्वे नामनी । [ वृद्धि के २ नाम । ] ( २२ ) नामद्वयं प्रसिद्धः । [ प्रसिद्धि के २ नाम । ] ( २३). स्पर्शनस्य द्वे। [ छूना के २ नाम । ] ( २४ ) प्रस्रवस्य द्वे नामनी। [ झरना के २ नाम । ] ( २५ ) धनसम्पत्ते नामनी। क्वचिद् "विधा' इति पाठः । [धन सम्पत्ति के २ नाम ।] ( २६ ) स्फुरणस्य नामद्वयम् । [सूझना के २ नाम ।] ( २७ ) प्रमाज्ञानस्य नामद्वयम् । [प्रमा ज्ञान के २ नाम । ]
For Private and Personal Use Only