________________
Shri Mahavir Jain Aradhana Kendra
१९०
www.kobatirth.org
७
अमरकोषः
[ तृतीयकाण्डे
3
४
1
' त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टे । उक्तभाषितमुदितंजल्पितमाख्यातमभिहितंलपितम् ॥ १०७ ॥ बुद्धं बुधितं मनितं विदितं प्रतिपन्नमवसितावगते । उरीकृत मुररीकृतमङ्गीकृतमाश्रुतं प्रतिज्ञातम् ॥ १०८ ॥ सङ्गीर्ण-विदित-संश्रुत-समाहितोपश्रुतोपगतम् "ईलितशस्तपणातिपनायितप्रणुत पणितपनितानि ॥ १०९ ॥ अपि गोर्णवणिताभिष्टतेडितानि स्तुतार्थानि । "भक्षितचवतलीढप्रत्यवसितगिलितखा दितप्सातम् ॥ ११० ॥ अभ्यवहृताऽन्नजग्ध-ग्रस्त-ग्लस्ताऽशितं 'क्षेपिष्ठ-क्षोदिष्ठ-प्रेष्ठ-वरिष्ठ- विष्ठ - बंहिष्ठाः क्षिप्रक्षुद्राभीप्सित- पृथु - पीवर बहुल-प्रकर्षार्थाः 'साधिष्ठ द्राघिष्ठ-स्फेष्ठ-गरिष्ठ- ह्रसिष्ठ-वृन्दिष्ठाः बाद- व्यायत- बहु-गुरु- वामन-वृन्दारकातिशये इति विशेष्यनिघ्नवर्गः ।
भुक्ते ।
+
Acharya Shri Kailassagarsuri Gyanmandir
२. अथ सङ्कीर्णवर्गः 'प्रकृतिप्रत्ययार्थाः सङ्कीर्णे लिङ्गमुन्नयेत्
4064
॥ १११ ॥
( १ ) त्यक्तस्य षड् नामानि । [ छोड़ा हुआ के ६ नाम । ] ( २ ) भाषितस्य सप्त नामानि । [ कहा हुआ के ७ नाम । ] ( ३ ) विदितस्य सप्त नामानि । [ मालूम के ७ नाम । ] ( ४ ) स्वीकृतस्यैकादश नामानि । [ स्वीकृत के ११ नाम । ] ( ५ ) स्तुतस्य द्वादश नामानि । [ वर्णित के १२ नाम । ] ( ६ ) मक्षितस्य चतुर्दश नामानि । [ खाया, पीया, चबाया, चाटा हुआ आदि के १४ नाम । ] ( ७ ) अतिशयेन क्षिप्रादीनामेकैकम् | [ क्षित्र, क्षुद्र, प्रिय, उरु, स्थूल, बहुल के १-१ नाम । ] ( ८ ) साधिष्ठादीनां बाढादिभिर्यथासङ्ख्यं बोध्यम् । तद् यथा --- अतिशयेन बाढं = साधिष्ठम् । एवमेव अन्येऽपि । [ अत्यन्त बढ़ा हुआ, दीर्घ, स्थिर, गुरु, ह्रस्व, वृन्दारक के १-१ नाम । ]
इति विशेष्यनिघ्नवर्ग: ।
॥। ११२ ।।
For Private and Personal Use Only
( ९ ) सङ्कीर्णार्थैः सङ्कीर्णलिङ्गेश्व प्रारब्धत्वात् सङ्कीर्णाऽभिधेऽस्मिन् वर्गे