________________
Shri Mahavir Jain Aradhana Kendra
१६८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
म्लेच्छजातयः ॥ २० ॥
'चाण्डाल-प्लव- मातङ्ग - दिवाकीति-जनङ्गमाः निषाद श्वपचावन्तेवासि चाण्डाल- पुक्कसाः भेदाः किरात-शबर- पुलिन्दा व्याधो मृगवधाजीवो मृगयुर्लुब्धकोऽपि सः । ४ कौलेयकः सारमेयः कुक्कुरो मृगदंशकः ॥ २१ ॥ शुनको भषक: श्वा स्यालर्कस्तु स योगितः । 'श्वा विश्वकद्रुर्मृगयाकुशलः, "सरमा शुनी ॥ 'विट्चरः सूकरो ग्राम्यो, 'वर्करस्तरुणः पशुः । आच्छोदनं मृगव्यं स्यादाखेटो मृगया स्त्रियाम् ॥ २३ ॥ "दक्षिणारुर्लुब्धयोगाद् दक्षिणेर्मा कुरङ्गकः । १२ चौरैकागारिकस्तेन दस्यु तस्कर मोषकाः प्रतिरोधि परास्कन्दि-पाटच्चर-मलिम्लुचाः 1 "चौरिका स्तैन्यचौर्ये च स्तेयं, १४ लोप्त्रं तु तद्धने ॥ १५वीतंसस्तुपकरणं बन्धने मृगपक्षिणाम् ।
२२ ॥
॥ २४ ॥
२५ ॥
11
१६ उन्माथः कूटयन्त्रं स्याद् वागुरा १७ मृगबन्धनी ॥
[ द्वितीयकाण्डे
॥ १९ ॥
For Private and Personal Use Only
२६ ॥
:
( १ ) चाण्डालस्य दश नामानि । [ चाण्डाल के १० नाम । ] ( २ ) चाण्डालविशेषाणामेकैकम् । [ किरात, शबर, पुलिन्द । ] ( ३ ) व्याधस्य चत्वारि नामानि । [ शिकारी, बहेलिया के ४ नाम । ] ४ ) शुनः सप्त नामानि । [ कुत्ता के ७ नाम । ] ( ५ ) मत्तशुन एकम् । [ पागल कुत्ता । ] ( ६ ) मृगयाकुशलकुक्कुरस्यैकं नाम । [ शिकारी कुत्ता | ] ( ७ ) सरमाया नामद्वयम् । [ कुतिया के २ नाम । ] ( ८ ) ग्राम्यशूकरस्यैकं नाम । पालतू सूअर । ] ( ९ ) तरुणपशुमात्रस्यैकम् । [ जवान पशु | ] ( १० ) आखेटस्य चत्वारि नामानि । तत्र मृगया स्त्रियाम् । [ शिकार, आखेट के ४ नाम । ] ( ११ ) लुब्धककृतदक्षिणभागव्रणस्य मृगस्यैकम् । [ शिकारी द्वारा दाहिनी ओर घायल मृग । ] ( १२ ) चौरस्य दश नामानि । [ चोर के १० नाम | ] ( १३ ) चोरकर्मणश्चत्वारि नामानि । [ चोरी के ४ नाम | ] ( १४ ) चोरितद्रव्यस्यैकम् । [ चोरी का धन । ] ( १५ ) मृगपक्षिणां बन्धनसाधनस्यैकम् । [ मृग तथा पक्षियों को बाधने का साधन । ] ( १६ ) मृगादिबन्धनयन्त्रस्य द्वे नामनी । [ मृग आदि पशुओं को फँसाने के यन्त्र के २ नाम । ] ( १७ ) जालविशेषस्य द्वे नामनी । [ विशेष प्रकार के जाल के २ नाम । ]