________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४ अमरकोषः
[द्वितीयकाण्डे परासु-प्राप्तपञ्चत्व-परेत-प्रेत-संस्थिताः मृतप्रमीतौ त्रिष्वेते, 'चिता चित्या चितिः स्त्रियाम् ॥ ११७ ॥ कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरम् । श्मशानं स्यात् पितृवनं, "कुणपः शवमस्त्रियाम् ॥ ११८ ॥
प्रग्रहोपग्रहौ वन्द्यां, कारा स्याद् बन्धनालये। 'पुंसि भूम्न्यसवः प्राणाश्चैवं जीवोऽसुधारणम् ॥ ११९ ॥ १°आयुर्जीवितकालो ना, ११जीवातुर्जीवनौषधम् ।
इति क्षत्रियवर्गः।
+POES
९. अथ वैश्यवर्गः १२ऊरव्या ऊरुजा अर्या वैश्या भूमिस्पृशो विशः ।
(१) मृतस्य सप्त नामानि । [ मरा हुआ के ७ नाम । ] ( २) चितायास्त्रीणि नामानि । [ चिता के ३ नाम । ] ( ३ ) छिन्नशिरसो देहस्यकम् । [ कबन्ध ( जिसका शिर कटा हो)।] ( ४ ) श्मशानस्य नामद्वयम् । [ श्मशान के २ नाम । ] ( ५ ) मृतशरीरस्य नामद्वयम् । 'कुणपः पूतिगन्धे शवेऽपि च । मेदिन्याम् । [ मुर्दा के २ नाम । ] ( ६ ) वन्दिशालायास्त्रीणि नामानि । [ जेल, कारावास के ३ नाम। ] अन्यत्र तु तदित्यम्-----
_ 'प्रग्रहस्तु तुलासूत्रे वन्द्यां नियमने भुजे । हयादिरश्मौ ररमौ च सुवर्णहरिपादपे ॥
उपग्रहः पुमान् वन्द्यामुपयोगेऽनुकूलने । मेदिन्याम् । (७) बन्धनगृहस्य नामद्वयम् । [जेलखाना के २ नाम । ] ( ८ ) प्राणवायोर्नामद्वयम् । तत्र प्राणासुशब्दौ पुंसि बहुवचने च भवतः । [ प्राणों के २ नाम । ] (९) जीवनस्य द्वे नामनी । [ जीवन क्रिया के २ नाम । ] ( १० ) जीवयक्तकालस्य नामद्वयम् । तत्र आयु: सान्तं नपुंसके। [ जीवनकाल के २ नाम ।। ( ११ ) जीवनौषधस्य नामद्वयम् । [ मृतसंजीवनी के २ नाम । ]
इति क्षत्रियवर्गः।
+roste+ ( १२ ) वैश्यस्य षड् नामानि । [ वैश्य के ६ नाम । ]
For Private and Personal Use Only