________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४०
अमरकोषः
[ द्वितीयकाण्डे
तूण्यां, खड्गे तु निस्त्रिशचन्द्रहासासिरिष्टयः। कौक्षेयको मण्डलानः करवालः कृपाणवत् ॥ ८९ ॥ 'त्सरुः खड्गादिमुष्टौ स्याद् मेखला तन्निबन्धनम् ।
फलकोऽस्त्री फलं चर्म, "सङ्ग्राहो मुष्टिरस्य यः ॥९०॥ 'द्रुघणो मुद्गरघनौ, स्यादीली करवालिका । “भिन्दिपालः सृगस्तुल्यौ, परिघः परिघातनः ॥ ९१॥ "द्वयोः कुठारः स्वधितिः परशुश्च परश्वधः। "स्याच्छस्त्री चासिपुत्री च च्छुरिका चासिधेनुका ॥९२॥ "वा पुंसि शल्यं शङ्का, "शर्वला तोमरोऽस्त्रियाम् । ५ प्रासस्तु कुन्तः, १ कोणस्तु स्त्रियः पाल्यश्रिकोटयः ॥ ९३ ॥ ५६ सर्वाभिसारः सर्वोघः सर्वसन्नहनाऽर्थकः । १°लोहाभिसारोऽस्त्रभृतां राज्ञां नीराजनाविधिः ॥९४ ॥
“यत् सेनयाऽभिगमनमरौ तदभिषेणनम् ।
(१) खड्गस्य नव नामानि । [ तलवार के ९ नाम । 1 ( २ ) खड़गमष्टेरेकं नाम । [ मूठ। ] ( ३ ) खड्गादेश्चर्मादिनिर्मितकटिबन्धनस्यक नाम । [ चमड़े का पट्टा ।। ( ४ ) फलकस्य नामत्रयम् । [ ढाल के ३ नाम । ] ( ५ ) फलकमुष्टकम् । दाल की मुठ।। (६) लोहमुद्गरस्य नामत्रयम् । [मुद्गर, लोदे का वन के ३ नाम । 1 (७) करवालिकाया नामद्वयम् । [ छोटो तलवार, गुप्ती के २ नाम । ] ( ८ ) अश्मप्रक्षेपसाधन त्रयस्य नामद्वयम् । भिन्दिमालोऽपि क्वचित् । । गोफण के २ नाम । ] (१) लोहबद्धस्य लगुडभेदस्य नामद्वयम् । [लोहांगी लाठी के २ भेद । (१०) कुठारस्य चत्वारि नामानि । [ कुल्हाड़ी के ४ नाम । ] (११) क्षुरिकायाश्चत्वारि नामानि । [छूरी के ४ नाम । ] (१२) बाणाग्रभागस्य नामद्वयम् । [बाण का फल के २ नाम । ] ( १३ ) तोमरस्य नामद्वयम् । [ गँडासा के २ नाम । ] ( १४ ) प्रासस्य नामद्वयम् ।
भाला के २ नाम । ] ( १५ ) कोणभागस्य चत्वारि । [तलवार के कोना के ४ नाम । ] ( १६ ) सर्वसैन्यसन्नहनस्य नामत्रयम् । [ सब प्रकार की सेनाओं के समूह के ३ नाम। ] ( १७ ) शारदनवरात्रे महानवम्यां शस्त्रवाहनप्रभृतिपूजाविधेरेकं नाम । [शस्त्र, घोडा, रथ आदि की पूजा, आरती । ] ( १८ ) रिपो ससैन्याऽऽक्रमणस्यकम् । [ शत्रु पर चढ़ाई करना।]
For Private and Personal Use Only