________________
Shri Mahavir Jain Aradhana Kendra
११४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
'गात्रानुलेपनी वर्तिर्वर्णकं वतिर्वर्णकं स्याद् विलेपनम् ॥ चूर्णानि वासयोगाः स्युर्भीवितं वासितं त्रिषु । * संस्कारो गन्धमाल्याद्यैर्यः स्यात्तदधिवासनम् ॥ "माल्यं माला-त्रजौ मूध्नि, 'केशमध्ये तु गर्भकः । ' प्रभ्रष्टकं शिखालम्बि 'पुरोन्यस्तं ललामकम् ॥ 'प्रालम्बमृजुलम्बि स्यात् कण्ठाद् वैकक्षकं तु तत् । यत्तिर्यक् क्षिप्तमुरसि "शिखास्वापीडशेखरौ ॥ आभोगः परिपूर्णता । शयनीयवत् ॥
१०
१२.
२ रचना स्थात्परिस्पन्द,
1
[ द्वितीयकाण्डे
१३३ ॥
१३४ ॥
For Private and Personal Use Only
१३५ ॥
१३
१५ शय्यायां
१४ उपधानन्तूपबर्हः, १६ शयनं मञ्च पर्यङ्क- पल्यङ्काः खट्वया समाः गेन्दुकः कन्दुको “दीपः प्रदीपः, पीठमासनम् ॥ १३८ ॥
''
१८
१९
१३६ ॥
१३७ ॥
'कुङ्कुमागरुकस्तूरीकर्पूरं चन्दनन्तथा । महासुगन्धमित्युक्तं नामतो यक्षकर्दमः ' ॥ इति । ( १ ) विलेपनस्य चत्वारि नामानि । [ विलेपन के ४ नाम । ] ( २ ) सुगन्धित चूर्णस्य नामद्वयम् । [ सुगन्धित चूर्ण, के २ नाम । ] ( ३ ) सुगन्धिद्रव्यसावितस्य नामद्वयम् । [ सुगन्धित द्रव्य से युक्त पदार्थ के २ नाम । ] ( ४ ) गन्धमात्याद्यैः संस्कृतस्यैकम् | [ सुगन्धित माला आदि से सुशोभित । ] ( ५ ) शिरः स्थितमाल्या देस्त्रीणि नामानि । [ माथा में रखी हुई माला के ३ नाम । ] ( ६ ) केशमध्यस्थित पुष्पकस्यैकम् । [ गर्भक । ] ( ७ ) शिखालम्बितस्य पुष्पस्यकम् । [ शिखा में लटकने वाला फूल । ] ( ८ ) पुरोन्यस्तपुष्पस्य नाम लला - -मकम् [ ललामक 1.] ( ९ ) कण्ठलम्बितपुष्पस्य नाम । [ गला में लटके हुए "कूल का नाम । ] ( १० ) यज्ञोपवीतवत् स्थापितमालादेर्नाम । [ जनेऊ की भांति 'धारण की हुई माला का नाम । ] ( ११ ) शेखरस्य नामद्वयम् । [ शिखा में धारण की हुई माला के २ नाम । ] ( १२ ) पुष्पादिरचनाया नामद्वयम् ।
फूल गूँथना के २ नाम । ] ( १३ ) परिपूर्णताया नामद्वयम् | [ परिपूर्णता । ] ( १४ ) उपधानस्य नामद्वयम् । [ तकिया के २ नाम । ] ( १५ ) शय्याया - स्त्रीणि नामानि । [ शय्या, विस्तर के ३ नाम । ] ( १६ ) पर्यङ्कस्य चत्वारि • नामानि । [ पलंग के ४ नाम । ] ( १७ ) कन्दुकस्य नामद्वयम् । [ गेंद, बाल के २ नाम | ] केचित् कन्दुकशब्देन लघूपधानं स्वीकुर्वन्ति । [ छोटा तकिया । ] ( १८ ) दीपस्य नामद्वयम् । [ दीपक के २ नाम । ] ( १९ ) आसनस्य नामयम् ॥ [ कुर्सी, आसन, पीठ, पीढ़ा के २ नाम । ]