________________
Shri Mahavir Jain Aradhana Kendra
१०६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
'पञ्चशाखः शयः पाणिस्तर्जनी स्यात्प्रदेशिनी ॥ ८१ ॥ 3 अङ्गुल्यः करशाखाः स्युः पुंस्यङ्गष्ठः प्रदेशिनी । मध्यमानामिका चापि कनिष्ठा चेति ताः क्रमात् ॥ ८२ ॥ "पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम् । प्रदेश- ताल - गोकर्णा स्तर्जन्यादियुते तते ॥ ८३ ॥ 'अङ्गुष्ठे सकनिष्ठे स्याद्वितस्तिर्द्वादशाङ्गुलः । चपेट- प्रतल-प्रहस्ता विस्तृताङ्ग ॥ ८४ ॥ संहतौ संहतल - प्रतलौ वामदक्षिणौ ।
'पाणी
४
[ द्वितीयकाण्डे
" द्वौ १० पाणिनिकुब्जः प्रसृतिस्तौ "युतावञ्जलिः पुमान् ॥ ८५ ॥ १२ प्रकोष्ठे विस्तृतकरे हस्तो, मुष्टया तु बद्धया । स रत्निः स्यादेरत्निस्तु निष्कनिष्ठेन मुष्टिना ॥ ८६ ॥ १५ व्यामो बाह्वोः बाह्वोः सकरयोस्ततयोस्तिर्यगन्तरम् । "" ऊर्ध्व विस्तृतदोः पाणिर्नृमाने पौरुषं त्रिषु ॥ ८७ ॥
१६
( १ ) हस्तस्य नामत्रयम् । [ हाथ के ३ नाम । ] ( २ ) तर्जन्या नामद्वयम् । [ तर्जनी अंगुली के २ नाम । ] ( ३ ) अङ्गलेर्नामद्वयम् । [ अंगुली के २ नाम | ] ( ४ ) अङ्गुट, मध्यमा, अनामिका, कनिष्ठिकानामेकं नाम । [ अंगुष्ठ, मध्यमा, अनामिका, कनिष्ठिका | | ( ५ ) नरवस्य चत्वारि नामानि । [ नरव के ४ नाम | ] ( ६ ) अङ्गुष्ठतर्जनीततो विस्तृतोदेश. । [ प्रादेशः । ] अङ्गुष्ठमव्यमा परिचितः । [ ताल: । ] अङ्गष्ठानामिकासमः । । गोकर्णः । ] ( ७ ) मकनिष्ठेऽङ्गले द्वादशाङ्गलपरिमितो वितस्तिः । [ बित्ता, बिलस्त । ] ( ८ ) विस्तृताङ्ग लियुक्तस्य करस्य नामत्रयम् । सिहतलोऽपि पाठभेदः । [ थप्पड़
३ नाम | ] ( ९ ) विस्तृताङ्गलिसहितस्य करयुगलस्य नामद्वयम् । [ फैलायी हुई अंगुलियों सहित दोनों हाथों की लम्बाई के २ नाम । ] ( १० ) प्रमृतेरेकं नाम | [ पौस | ] ( ११ ) अञ्जलेर्नाम | [ अञ्जलि | ] ( १२ ) विस्तृत करे प्रकोष्ठे कर: । [ एक हाथ, २४ अंगुल लम्बा । ] ( १३ ) बद्धमुष्टेर्हस्तस्यैकम् | [ मुट्ठी । ] ( १४ ) अरत्निहस्तस्यैकं नाम । [ कनिष्ठिका अंगुली से रहित मुष्टि से युक्त हाथ का नाम | | ( १५ ) दक्षिणपार्श्वे प्रसारितभुजस्य तथा वामपार्श्वे प्रसारितभुजस्य च नामैकम् | [ व्यामः । ] ( १६ ) पुरुषप्रमाणस्यैकं नाम [ एक पुरसा । ]
For Private and Personal Use Only