________________
Shri Mahavir Jain Aradhana Kendra
९०
www.kobatirth.org
१६
अमरकोषः
Acharya Shri Kailassagarsuri Gyanmandir
२
'शरारिराटिराडिश्व,
बलाका बिसकण्ठिका ।
हंसस्य योषिद् वरटा, सारस्य तु लक्ष्मणा ॥ २५ ॥ " जतुकाऽजिनपत्त्रा 'स्यात्परोष्णी तैलपायिका । वर्वणा मक्षिका नीला, 'सरघा 'पतङ्गिका पुत्तिका " स्याद्दशस्तु वनमक्षिका ।
मधुमक्षिका ॥ २६ ॥
१०
११
१२
" दंशी तज्जातिरल्पा स्याद् गन्धोली वरटा द्वयोः ॥ २७ ॥ "" भृङ्गारी झीरुका चीरी झिल्लका च समा इमाः । १४ समौ पतङ्गशलभौ, "खद्योतो ज्योतिरिङ्गणः ॥ २८ ॥ मधुकरो मधुलिण्मधुपालिनः ।
" मधुव्रतो
॥ २९ ॥
१७
द्विरेफ - पुष्प लिङ्- भृङ्ग-षट्पद-भ्रमराऽलयः "" मयूरो बहणो बर्हो नीलकण्ठो भुजङ्गभुक् । शिखाबलः शिखी केकी मेघनादानुलास्यपि ॥ ३० ॥ १९ समौ चन्द्रकमेचकौ ।
१८ केका वाणी मयूरस्य,
[ द्वितीयकाण्डे
[ हंस की स्त्री का
[ सारस की स्त्री
( १ ) पञ्चशरार्या: । [ आडी के ५ नाम | ] ( २ ) बलाकाया नामद्वयम् । [ बकभेद के २ नाम । ] ( ३ ) हंसयोषित एकं नाम । १ नाम 'वरटा' । ] ( ४ ) सारसस्य योषित एकं नाम । का नाम 'लक्ष्मणा' ] ( ५ ) जतुकाया नामद्वयम् । [ चमगादड़ के २ नाम । ] ( ६ ) परोष्ण्या नामद्वयम् । [ बागुलिका के २ नाम । ] ( ७ ) नीलवर्णमाक्षिकाया एकं नाम । [ नीली मक्खी । ] ( ८ ) मधुमक्षिकाया नामद्वयम् । [ मधु मक्खी, (मौन) के २ नाम । ] ( ९ ) पतङ्गिकाया नामद्वयम् । [ तितली, पतिंगा के २ नाम । ] ( १० ) वनमक्षिकाया नामद्वयम् । [ वनमक्षिका, डाँस के २ नाम । ] ( ११ ) अल्पजातिजदंश्या नामकम् । [ छोटी मक्खी । ] ( १२ ) वरटाया: । [ बर्रे का २ नाम । ] ( १३ ) झिल्लिकायाश्रत्वारि नामानि । [ झींगुर के ४ नाम । ] ( १४ ) पतङ्गस्य नामद्वयम् | [ पतिंगों ( दीपक में जल जाने वालों ) के २ नाम । ] ( १५ ) खद्योतस्य नामद्वयम् । [ जुगनू, पटवीजना के २ नाम । ] ( १६ ) भ्रमरस्यैकादश नामानि । [ भ्रमर, मौंरा के ११ नाम । ] ( १७ ) मयूरस्य नव नामानि । [ मोर के ९ नाम । ] ( १८ ) मयूरध्वनेरेकं नाम । [ केका ( मयूर की वाणी ) । ] ( १९ ) पिच्छस्थचन्द्राऽऽकृतेर्नामद्वयम् । [ मोर के चंदवा के २ नाम । ]
For Private and Personal Use Only