________________
Shri Mahavir Jain Aradhana Kendra
आचा०
॥१७८॥
www.kobatirth.org
iti समुहाए सोचा भगवओ अणगाराणं वा अंतिए इहमेगेसिं णायं भवति - एस खलु गंथे एस खलु मोहे, एस खलु मारे एस खलु णरए इच्चत्थं गड्ढिए लोए, जमिणं विरूवरूवेहिं सत्थेहिं वणसइकम्मसमारंभेण, वणस्सइसत्थं सभारंभमाणे अपणे अणेगरूवे पाणे विहिंसंति (सु. ४५) अनिकाय अर्थ तान्यो छे. ते ममाणे अहीं पण जाणवो. विशेष अग्रिने बदले वनस्पतिकायनो आरंभ करनार पोते वनस्पतिना जीवो जवानी साये तेषां आश्रय करेला बीजा जीवोने पण हणे छे. अने ते छेटे नरकमां छे. माटे उत्तम साधु-तेनो समारंभ करता नथी तेम करावता नथी भने करताने भलो जाणता नथी, हवे वनस्पतिकायनुं जीवपणुं सिद्ध करना चिन्ह बतावे छे.
से बेमि इमपि जाइधम्मयं एर्यपि जाइधम्मयं इमंपि बुड्ढधम्मयं, ऐयंपि वुद्धिधम्मयं इपि चित्तमंतयं एयंपि चित्तमंतयं, इमपि छिष्णं मिलाइ एयंपि छिवणं मिलाइ, इमंपि आहारगं एयंदि आहारगं इमंपि अणिचयं एयंपि अणिचयं इमंपि असासयं, एयंपि असासयं, इमंपि चओवचयं, एयंपि ओवचइयं इमंपि विपरिणामधम्मयं एयंपि विपरिणामधम्मयं (सू. ४६ )
ते हुं जिनेश्वर पासे तत्व जाणीने कहुं हुं, अथवा वनस्पतिनुं चैतन्य जे प्रत्यक्ष मपाणथी जणाय छे ते हु' कहुं हुं, जेवी
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम
॥१७८॥