________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २२२ )
આચારાંગ-મૂળ તથા ભાષાન્તર,
रूपाख्य मेकविंशतितम मध्ययनम्.
---
..
------
[ एकोद्देशं ] से भिक्खू वा (२) अहावेगयाइं रूवाइं पासइ, तंजहा, गंथिमाणि' वा, वेढिमाणि' चा, पूरिमाणि' वा, संघाइमाणि वा, कट्टकम्माणि वा", पोत्थकम्माणि चा, चित्तकम्माणि वा, मणिकम्माणि वा, दंतकम्माणि वा, मालकम्माणि वा, पत्तच्छेनकम्माणि वा, विविधाणि वा वेढिमाई, अण्णयराइं तहप्पगाराइं विरूवरूवाई चक्खुदंसणपडियाए णो अभिसं. धारेज गमणाए । (९६९) एवं होयन्वं जहासहपडियाए सव्वा वाइत्तवजा रूवपडियावि । (९७०)
(रूवसत्तिक्कयं पंचम)
, प्रथितपुष्पादिनिर्मितस्वस्तिकादीनि २ वस्त्रादिनिर्तितपुत्तलिकादीनि. ३ यान्यतः पुरुषाद्याकृतीनि. ४ चोलकादीनि ५ रथादीनि.
અધ્યયન એકવીસમું.
- . પહેલે ઉદેશ
(३५ ने माहित न यु.) સાધુ અથવા સાધ્વીએ, ફૂલથી રચેલ સ્વસ્તિકાદિક, વસ્ત્રવડે રચેલ પુતળીઓ, પુતલાઓ, કપડાં, લાકડકામ, પુસ્તક, ચિત્રકામ, મણિકામ, દાંતકામ, માળાઓ, કેતરકામ વગેરે અનેક કલબના કામે આંખથી જોવાના ઈરાદે જોવા નહિ જવું. ()
એ પ્રમાણે શબ્દાધ્યયનની માફકજ રૂપાધ્યયનની બિના જાણી લેવી. (૮૭૦)
-*
For Private and Personal Use Only