________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्वर
अन्य(३) अङ्गव्यथा शिरोरुकस्याद्दाहः सर्वाङ्गनेत्रयोः । नेत्रे शोणितपीतामे मूर्छाभ्रान्तिप्रलापकम् ॥
हृच्छूलं गुम्फनं हिका कासः स्याद्रोमहर्षणम् ।
सन्निपातज्वरे घोरे वैद्यो जानाति निश्चयात् ॥ (४) निद्रानाशो भ्रमः श्वासस्तन्द्रा सुप्ताङ्गताऽरुचिः ।
तृष्णा मोहो मदः स्तम्भो दाहः शीतं हृदि व्यथा ॥ पक्तिश्चिरेण दोषाणामुन्मादः श्यावदन्तता । रसना परुषा कृष्णा सन्धिमूर्धास्थिजा रुजः । निर्भुग्ने कलुषे नेत्रे कर्णी शब्दरुगन्वितौ । प्रलापः स्रोतसां पाकः कूजनं चेतनाच्युतिः ॥ स्वेदमूत्रपुरीषाणामल्पशः सुचिरात् स्र तिः । सर्वत्र सर्वलिङ्गानि विशेषञ्चात्र मे शृणु ॥
(सुश्रुत) (५) सर्वजोलक्षणैः सर्वैर्दाहोऽत्र च मुहुर्मुहुः ।
तद्वच्छीतं महानिद्रा दिवा जागरणं निशि ।। सदा वा नैव वा निद्रा महास्वेदोऽति नैव वा। गीतनर्तनहास्यादिविकृतेहाप्रवर्तनम् ॥ साश्रुणी कलुषे रक्ते भग्ने लुलितपक्ष्मणी । अक्षिणी पिण्डिका पार्श्वमूर्द्धपस्थिरुग्भ्रमः ।। सस्वनौ सरुओं कौँ कण्ठः शूकैरिवाचितः। . परिदग्धा खरा जिह्वा गुरुः स्रस्ताङ्गसन्धिता ॥ रक्तपित्तकफष्ठीवो लालनं शिरसोऽतिरुक् । कोठानां श्यावरक्तानां मण्डलानां च दर्शनम् ।। हृदुव्यथा मलसंसङ्गः प्रवृत्तिर्वाल्पशोऽति वा । स्निग्धास्यता बलभ्रंशः स्वरसादः प्रलापिता ।।
दोषपाकश्चिरात्तन्द्रा प्रततं कण्ठकूजनम् । ( वाग्भट ) (६) खरा जिह्वाक्षिणी भुग्ने स्रावि रक्ते तृडस्थिरुक् । विकृतेहास्वेदनिद्रा शीतदाहाव्यवस्थितिः ।। तन्द्रा प्रलापो मोहाङ्गस्रस्तता (कण्ठ शूकता । रक्तष्ठीवनमित्यादिः सन्निपातज्वराकृतिः ॥
( अञ्जननिदान) (७) क्षणे क्षणे शीतमथो विदाहः श्वासश्च सन्ध्यास्थिशिरस्सु पीडा
सस्रावयुक्त कलुघे विभुग्ने रक्ते च नेत्रे भ्रममोहकासाः ।। तन्द्रा प्रलापो वमथुर्विनिद्रा कर्णौ सशब्दौ सरुजौ प्रकम्पः कण्ठस्तु शूकैरिव संवतो हि स्यात्सन्निपाते कठिना च जिह्वा ।।
(वैद्यविनोद) (८) सतृष्णाशूलशोषः श्वसनमथ निशा जागरो वासरस्तु
तन्द्रा मोहश्च शोषो भवति च वदने घ्राणजिह्वाधराणाम् । पाकं निष्ठीवते यः कृशतनुश्च भवेन्मण्डलानाञ्च देहे
सम्भूतिः श्यावनेत्राधरवदनमस्वेद आध्मानशोषः। क्षुन्नाशो वा भ्रमातिर्भवति शिरसो लोठनं वा शिरोऽतिः
। स्रोतोरोधो वमिर्वा गलकघुरघुराशूलकैर्वा वृतस्तु । एतैलिङ्गैर्युतानां प्रभवति च नृणां सन्निपातेति संज्ञा
- रोगाणामाशुकारी ज्वर अतिदुःखदो वाजिनां वा द्विपानाम् ॥
For Private and Personal Use Only