________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४२
विकृतिविज्ञान
सन्निपातों के १७ मारक उपद्रवों को सिद्धविद्याभू ने निम्न शब्दों में गिनाया हैज्वरस्तीक्ष्णोऽथवा शीतमथवाल्पज्वरोऽपि वा । नेत्रान्तौ रक्तरहितौ पाणिपादनखास्तथा ।। नेत्रे कान्तिविहीने च न श्रुतौ सागरध्वनिः । स्वेदहीनज्वरश्चैव ह्यथवा स्वेद उत्कटः ॥ मुखे कान्तिस्ततो हीना नेत्रे भुग्नेऽथवा कृशे । नाभिहृन्नासिकापादपाणिशैत्यं शिरोव्यथा ॥ ऊर्ध्वश्वासो धनुर्वातो हिक्कासर्वाङ्ग कम्पनम् । शिर:कम्पोऽप्यपस्मारः कफः कण्ठे समागतः।। गन्धस्वादु न जानाति मलं कपिलवर्णकम् । शिथिला चपला चैव नाडीकुटिलसूत्रका । आदौ पित्तगतिर्नाडी ततो वातगतिर्भवेत् । ततः श्लेष्मगतिर्नाडी चक्रवद् भ्रमते मुहुः ॥
मन्दनाडी भवेद्यस्य स्वसाध्यं भवति ध्रुवम् ॥ स रोगी निधनं याति विशेयं वैद्यपारगैः। साध्यासाध्यविधि ज्ञात्वा चिकित्सेत्पण्डितः स्वयम् ।।
अश्विनीकम्प में इसके सम्बन्ध में लिखा हैज्वरो निहन्ति रक्ताक्षमक्षाभं हृदि शूलिनम् । सदा श्वसन्तं स्विद्यन्तं शक्तिहीनं हतानलम् ॥
आयुर्वेद मेंजिह्वाश्यामा मुखं पूतिक्षतमक्षि निमज्जति । खगाश्च मूनिरिष्यन्ति यस्य रोमांश्च वर्जयेत् ॥ नित्यनाथीय मेंसुशीता हरिता यस्य रोमकूपाश्च संवृताः । अम्लाभिलाषः सततं मृत्युमाप्नोति तत्त्वतः ।। १७ साध्य लक्षणों का वर्णन सिद्धविद्याभूः ने निम्न शब्दों में प्रकट किया है:अथ साध्यगुणान्वक्ष्ये श्रोतव्यं भिषजोत्तम। इन्दीवरसमंनेत्रं मुखं तारेशसन्निभम् ।। समधातुगतिर्नाडी स्वरः कोकिलसन्निभः । क्षुतं क्षुधा मूर्ध्नि कण्डूरन्नवान्छा तनुर्लघुः ॥ दन्ताः कुन्दनिभाभासा जिह्वासद्रवमावा । यवागूप्राशने स्वेदः कर्णयोः श्रवणं समम् ॥ घ्राणे गन्धसमज्ञाने पाणिपादतलोष्णता। नखपक्ष्माक्षिरेखासु रक्तसम्पूर्णता यदा । ज्ञात्वा चैनं सुखं साध्यं चिकित्सेत् पण्डितो भिषक् ।
सामान्य सन्निपात लक्षण सामान्यतः सन्निपात के निम्न लक्षण शास्त्रों में दिये गये हैं:(१) क्षणे दाहः क्षणे शीतमस्थिसन्धिशिरोरुजा । सास्रावे कलुषे रक्ते निर्भुग्ने चापि लोचने ॥
सस्वनौ सरुजौ कर्णौ कण्ठः शुकैरिवावृतः । तन्द्रामोहः प्रलापश्च कासः श्वासोऽरुचिभ्रमः ॥ परिदग्धा खरस्पर्शा जिह्वा संस्राङ्गता परम् । ष्ठीवनरक्तपित्तस्य कफेनोन्मिश्रितस्य च ॥ शिरसो लोटन तृष्णा निद्रानाशो हृदि व्यथा । स्वेदमूत्रपुरीषाणां चिरादर्शनमल्पशः॥ कृशत्वं नातिगात्राणां प्रततं कण्ठकूजनम् । कोठानां श्यावरक्तानां मण्डलानां च दर्शनम् ॥
मूकत्वं स्रोतसो पाको गुरुत्वमुदरस्य च। चिरात्पाकश्च दोषाणां सन्निपातज्वराकृतिः॥(चरक) (२) रात्रौ जागरणं दिवा च कृशता मूर्छाऽतिदाहो मरुत् ।
शीतस्वेदप्रलापनं मृदु तृषा हास्यं च हृत्पीडनम् ॥ कासश्वासविदाहिशैत्यज्वरिता तृष्णा शिरोरोधनम् । जिह्वादग्धकृशत्वमङ्गपुलकं स्यात्सन्निपातज्वरे ॥ (सिद्धविद्याभूः) सन्ध्यस्थिमूनि रुग्दाहशीततन्द्रारुचिभ्रमाः। कण्ठकूजनकर्णातिरक्तदृग्भुननेत्रता ॥ रक्तनिष्ठीवनं मूर्छा तृष्णा निद्राक्षयो निशि । जिह्वास्निग्धज्वरतृष्णा श्यामारक्ताङ्गरोधिता॥
विपाके मूढता चेति सन्निपातज्वरकृतिः ॥ ( आयुर्वेद )
For Private and Personal Use Only