________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ज्वर
प्रवृद्धमध्यहीनैस्तु वातपित्तकफैश्च षट् ।
एकोल्बणास्त्रयस्तेषु द्वथुल्बणाञ्च तथेपि षट् 1 युल्बणश्च भवेदेको विज्ञेयः स तु सप्तमः ॥ सन्निपातज्वरस्यैवं युर्विशेषास्त्रयोदश ॥
अर्थात्
Acharya Shri Kailassagarsuri Gyanmandir
वातोल्वण सन्निपात
पित्तोल्बण
सन्निपात ३
सन्निपात
कफोल्बण वातपित्तल्बण सन्निपात
वातश्लेष्मोल्बण सन्निपात ३ पित्तश्लेष्मोल्बण सन्निपात वातपित्तश्लेष्मोल्बण सन्निपात-
वातप्रवृद्ध मध्यपित्त हानकफ सन्निपात वातप्रवृद्ध मध्यकफ हीनपित्त सन्निपात पित्तप्रवृद्ध मध्यवात हीनकफ सन्निपात श्लेष्मप्रवृद्ध मध्यवात हीनकफ सन्निपात श्लेष्मप्रवृद्ध मध्यकफ हीनवात सन्निपात
For Private and Personal Use Only
9
६
४१७
१३
अब हम भालु कितन्त्रोक्त सन्निपातों का और वर्णन करते हैंवातपित्ताधिको यस्य सन्निपातः प्रकुप्यति । तस्य ज्वरोङ्गमर्दस्तृता लुशोषप्रमीलकाः ॥ आध्मानतन्द्रारुचयः श्वासकासश्रमश्रमः । पित्तश्लेष्माधिको यस्य सन्निपातः प्रकुप्यति ॥ अन्तर्दाहो बहिःशीतं तस्य तन्द्रा च बाधते । तुद्यते दक्षिणं पार्श्वमुरः शीर्षगलग्रहाः ॥ निष्ठीवेत् कफपित्तं च तृष्णाकण्डूश्च जायते । विड्भेदश्वासहिक्काश्च बाधन्ते सप्रमीलकाः ॥ विभुफल्गू च तौ नाम्ना सन्निपातावुदाहृतौ । श्लेष्मानिलाधिको यस्य सन्निपातः प्रकुप्यति ॥ तस्य शीतज्वरो निद्रा क्षुत्तृष्णा पार्श्वनिग्रहः । शिरोगौरवमालस्यमन्यास्तम्भप्रमीलकाः ।। उदरं दह्यते चास्य कटिबंस्तिश्च दूयते । सन्निपातः सविज्ञेयो मकरीति सुदारुणः ॥ वातोल्बणः सन्निपातो यस्य जन्तोः प्रकुप्यति । तस्य तृष्णाज्वरग्लानिपार्श्व रुग्दृष्टिसंक्षयाः ॥ पिण्डिकोद्वेष्टनं दाह ऊरुसादो बलक्षयः । सरक्तं चास्य विण्मूत्रं शूलं निद्राविपर्ययः ॥ निर्भिद्यते गुदं चास्य बस्तिश्च परिकृत्यते । आयभ्यते भिद्यते च हिक्कते विलपत्यपि ॥ मूर्च्छते स्फायते रौति नाम्ना विस्फुरकः स्मृतः । पित्तोल्वणः सन्निपातो यस्य जन्तोः प्रकुप्यति ॥ तस्य दाहो ज्वरो धोरो बहिरन्तश्च वर्धते । शीतं च सेवमानस्य कुप्यतः कफमारुतौ ॥ ततश्चैनं प्रधावन्ते हिक्काश्वासप्रमीलकाः । विसूचिका पर्वभेदः प्रलापो गौरवं क्लमः ॥ नाभिपार्श्वरुजा तस्य स्विन्नस्याशु विवर्धते । स्विद्यमानस्य रक्तं च स्रोतोभ्यः सम्प्रवर्तते ॥ शूलेन पीड्यमानस्य तृष्णादाहश्च वर्धते । असाध्यः सन्निपातोऽयं शीघ्रकारीति कथ्यते ॥ न हि जीवत्यहोरात्रमे तेनाविष्टविग्रहः । कफोल्वणः सन्निपातो यस्य जन्तोः प्रकुप्यति ॥ तस्यशीतज्वरस्वप्नगौरवालस्यतन्द्रयः छर्दिमूर्च्छातृषादाहतृप्त्यरोचकहृदूग्रहाः ॥ ठीनं मुखमाधुर्ये श्रोत्रवाग्दृष्टिनिग्रहः । श्लेष्मणो निग्रहं चास्य यदा प्रकुरुते भिषक् ॥ तदा तस्य भृशं पित्तं कुर्यात् सोपद्रवं ज्वरम् । निगृहीते तु पित्ते च भृशं वायुः प्रकुप्यति ॥ निराहारस्य सोऽत्यर्थं मेदोमज्जास्थि बाधते । अथात्र स्नाति भुङ्को वा त्रिरात्रं न हि जीवति ॥ मैदोगतः सन्निपातः कफ्फणः स उदाहृतः । कामान्मोहाच्चलोभाच्च भयाच्चायं प्रपद्यते ॥ मध्यहीनाधिकैर्दोषैः सन्निपातो यदा भवेत् । तस्य रोगास्त एवोक्ताः प्रायो दोषबलाश्रयाः ॥
I