________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-९ निघण्टुशेषः। अथ बर्बरके श्वेतं निर्गन्धं बर्बरोद्भवम् । स्याद्रक्तचन्दने क्षुद्रचन्दनं भास्करप्रियम् ॥ २४ ताम्रसारं रक्तसारं लोहितं हरिचन्दनम् । कुचन्दने तु पत्राझं पत्तङ्गं पट्टरञ्जनम् ॥ सुरङ्गकं रक्तकाष्ठं पत्तूरं तिलपणिका । अथ द्रुमोत्पलव्याधः परिव्याधः सुगन्धकः ॥ निर्गन्धेऽस्मिन्कर्णिकारो निषीधः पीतपुष्पकः । पुनागे तु महानागः केसरो रक्तकेसरः ॥ २७ देववल्लभकुम्भीको तुङ्गः पुरुषनामकः । अथागस्त्ये वङ्गसेनः शुकनासो मुनिद्रुमः॥ करवीरे कणवीरः श्वेतपुष्पोऽश्वमारकः । प्रतिहासः शतप्राशोऽश्वरोधः कुमुदोद्भवः ॥ २९ रक्तपुष्पेऽत्र लगुडवण्डातश्चण्डगुल्मको । कालस्कन्धस्तमाले स्यात्तापिच्छो रञ्जतो वसुः॥ ३० तमालपत्रे वस्राख्यं रोमशं तामसं दलम् । सूक्ष्मैलायां चन्द्रवाला द्राविडी निष्कुटिलुटिः ॥ ३१ कपोतवर्णिका तुच्छा कोरङ्गी बहुला तुला । स्थूलैलायां वृहदेला भद्रला वक्सुगन्धिका ।। ३२ त्रिदिवोद्भवा च पृथ्वीका कर्णिका त्रिपुटा पुटा । कर्पूरे घनसारः स्याद्धिमाहो हिमवालुकः ॥ ३३ सिताभ्रः शीतलरजः स्फटिकश्चन्द्रनामकः । कोलके कटुफलं कोमकं मागधोत्थितम् ॥ ३४ कोलं कोषफलं कोरं मारीचं द्वीपमित्यपि । लवङ्गे शिषरं दिव्यं भृङ्गारं वारिजं लवम् ॥ ३५ श्रीपुष्पं श्याह्वयं देवपुष्पं चन्दनपुष्पकम् । नलिकायां कपोताभिर्निर्मध्या शुषिरा नटी ॥ ३६ धमन्यञ्जनकेशी च शून्या विद्रुमवल्लयपि । अतिमुक्ते मण्डकः स्यात्पुण्ड्रको भ्रमरोत्सवः ॥ ३७ पराश्रयः सुवासन्ती कामुको माधवी लता । पिप्पले बोधिरश्वत्थः श्रीवृक्षश्चलपत्रकः॥ ३८ मङ्गल्यः केशवावासः श्यामलो द्विरदाशनः । गर्दभाण्डे कन्दराल छायावृक्षः कमण्डलुः॥ ३९ प्लक्षो वटप्लवः शुङ्गी सुपार्श्वश्वारुदर्शनः । कपीतने कपीनः स्यात्पीतनप्लवकावपि ॥ ४० कर्पटो पर्कटी प्लक्षः सतीदो लक्षणे नटी । वटे वैश्रवणावासो न्यग्रोधो बहुपाद्भवः॥ ४१ स्कन्धजन्मारक्तफलः क्षीरी शुङ्गी वनस्पतिः । उदुम्बरे जन्तुफलो यज्ञाङ्गो हेमदुग्धकः ॥ सदाफलो वसुवृक्षः श्वेतवल्को मशक्यपि । काकोदुम्बरिकायां तु फाल्गुनी फल्गुवाटिका ॥ ४३ फलाराजी फलभारी फलयूजघनेफला । राजादने तु राजन्या क्षीरिका प्रियदर्शनः ॥ ४४ कपिप्रियो दृढस्कन्धो मधुराजफलो नृपः । पियाले तु राजवृक्षो बहुवल्को धनुष्पटः॥ ४५ सन्नकदुः खरस्कन्धश्चारस्तापसवल्लभः । आम्रातके वर्षपाकी कपिचूतः कपिप्रियः ॥
नः पीतनकस्तनुक्षीरोऽम्रपाटकः । ............................................|| ४७ अर्के विकीरण..... ................ । क्षीरापर्णो राजार्के बलर्को गणरूपकः ॥ एकाष्ठीलः सदापुष्पो मन्दारश्च प्रतापसः । त्रुट्यां वज्रो महावृक्षोऽसिपत्रः मुक्सुधा गुडा ॥ ४९ समन्तदुग्धा सेहुण्डः शण्डेरी चक्रकण्टकः । करमर्दै करमदः कराम्रकसुषेणकौ ॥ ५० स्थलपर्केट आविग्नः कृष्णपाकफलोऽपि च । जम्बीरे जम्भलो जम्भो जम्भीलो दन्तहर्षणः ॥ ५१ वऋशोधी दन्तशठो गम्भीगे रोचनोऽपि च । करुणे तु छागलाख्यो मल्लिकाकुसुमः प्रियः ॥ ५२ वीजपूरे वीजपूर्णः पूरकः फलपूरकः । सुपूरको मातुलुङ्गः केसराम्लोऽम्लकेसरः ॥ ५३ बराम्लो बीजको लुङ्गो रुचको मध्यकेसरः । कृमिघ्नो गन्धकुसुमः केसरी साधुपादपः ॥ ५४ मातुलुङ्गी वर्धमाना मधुरा मधुकर्कटी । मधुवल्ली पूतिपुष्पा देवदूती महाबला ॥ ५५ अम्लिकायां चुक्रिकाम्ला शुक्तिकाम्ली विकाम्लिका।चुक्रा चिचा तिन्तिडीका तिन्तिडीगुरुपुष्पिका॥
४८
For Private and Personal Use Only