________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः ।
अलका वस्वोकसारा सुतोऽस्य नलकूवरः । वित्तं रिक्थं स्वापतेयं राः सारं विभवो वसु ॥ १९१ द्युम्नं द्रव्यं पृक्थमृक्थं स्वमृणं द्रविणं धनम् । हिरण्यार्थी निधानं तु कुनाभिः शेवधिनिधिः।। १९२ महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ । मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव ॥ १९३ यक्षः पुण्यजनो गजा गुह्यको वटवास्यपि । किंनरस्तु किंपुरुषस्तुरंगवदनो मयुः ।। १९४
शंभुः शर्वः स्थाणुरीशान ईशो रुद्रोड्डीशौ वामदेवो वृषाङ्कः । कण्ठेकालः शंकरो नीलकण्ठः श्रीकण्टोग्रौ धूर्जटिीमभनें ॥ मृत्युंजयः पञ्चमुखोऽष्टमूर्तिः श्मशानवेश्मा गिरिशो गिरीशः । पण्डः कपर्दीश्वर ऊर्ध्वलिङ्ग एकत्रिदृग्भालहगेकपादः ॥ मृडोऽट्टहासी धनवाहनोऽहिर्बुध्नो विरूपाक्षविषान्तकौ च । महाव्रती वैविहिरण्यरेताः शिवोऽस्थिधन्वा पुरुषास्थिमाली ॥
१९७ स्याद्व्योमकेश: शिपिविष्टभैरवौ दिकृत्तिवासा भवनीललोहितौ ।
सर्वज्ञनाट्यप्रियखण्टपर्शवो महापरा देवनटेश्वरा हरः॥ पशुप्रमथभूतोमाप॑तिः पिङ्गजटेक्षणः । पिनाकशूलखट्वाङ्गगङ्गाहीन्दुकपालभृत् ॥ गजपूषपुरानङ्गकालान्धकमासुहृत् । कपर्दोऽस्य जटाजूट: खटाङ्गस्तु सुखंसुणः ॥ पिनाकं स्यादाजगवमजकावं च तद्धनुः । ब्राहृयाद्या मातरः सप्त प्रमथाः पापंदा गणाः ॥ २०१ लघिमा वशितेशित्वं प्राकाम्यं महिमाणिमा । यत्र कामावसायित्वं प्राप्तिरैश्वर्यमष्टधा ॥
गौरी काली पार्वती मातृमातापर्णा रुद्रायम्बिका त्र्यम्बकोमा ।
दुर्गा चण्डी सिंहयाना मृडानीकात्यायन्यौ दक्षजार्या कुमारी ॥ २०३ सती शिवा महादेवी शर्वाणी सर्वमङ्गला । भवानी कृष्णमैनाकस्सा मेनाद्रिजेश्वरा ॥ २०४ निशुम्भशुम्भमहिषमर्दिनी भूतनायिका । तस्याः सिंहो मनस्तानः सख्यौ तु विजया जया ॥ २०५ चामुण्डा चर्चिका चर्ममुण्डा मार्जारकर्णिका । कर्णमोटी महागन्धा भैरवी च कपालिनी ॥ २०६ हेरम्बो गणविनेश: पशुपाणिविनायकः । द्वैमातुरो गजास्यैकदन्तौ लम्बोदरोंखुगौ ॥ २०७ स्कन्दः स्वामी महासेनः सेनानीः शिखिवाहनः । पाण्मातुरो ब्रह्मचारी गङ्गोमाकृत्तिकासुतः ॥ २०८
१. 'दृक्'शब्दः एकशब्देनाप्यन्वेति; यौगिकत्वात् एकनेत्रः, विषमनेत्रः. २. यौगिकत्वात् अब्दवाहनोऽपि. ३. द्वाभ्यां प्रथमैकवचनान्ताभ्यामेकं नाम; विभक्त्यन्तरेऽपि यथा-'अये बुध्नाय नमोऽस्तु गणपतये'. ४. वहिहिरण्यशब्दाभ्यां परोटरेतःशब्दः. ५. 'वासस्'शब्दो दिकृत्तिशब्दाभ्यां परः; यौगिकत्वात् दिग्वस्त्रः, चर्मवसनः, इ. त्यादयः. ६. तेन महादेवः, महानटः, महेश्वरः. ७. पतिशब्दस्य पश्वादिभिरन्वयः; यौगिकत्वात् पशुनाथः, भूतनाथः, गणनाथः, गौरीनाथः, इत्यादयः. ८. पिङ्गशब्दस्येक्षणेनाप्यन्वयः. ९. 'भृत्'पदस्य पिनाकादिभिरन्वयः; यौगिकत्वात् पिनाकपाणिः, शूली, खटाङ्गधरः, गङ्गाधरः, उरगभूषणः, शशिभूषणः, कपाली, इत्यादयः. १०. असुहृत् (द्विप)पदं गजादिभिरन्वेति; यौगिकत्वात् गजासुरद्वेषी, पूषदन्तहरः, त्रिपुरान्तकः, कामध्वंसी, यमजित्, अन्धकारिः, दक्षाध्वरध्वंसकः, इत्यादयः. ११. यौगिकत्वात् सिंहवाहना च. १२. यौगिकत्वात् दाक्षायणी. १३. शिवी. १४. 'स्वसृ'पदं कृष्णेनाप्यन्वेति. १५. 'जा'पदं मेनापदेनाप्यन्वेयम्. १६. मर्दिनीपदं निशुम्भादिनान्वेयम्. १७ ई. शपदं गणेनाप्यन्वेति; यौगिकत्वात् प्रमथाधिपः, विघ्नराजः, इत्यादयः. १८. यौगिकत्वात् परशुधरः, इत्यादयः. १९. यौगिकत्वात् मूषिरथोऽपि. २०. सुतपदं गङ्गादिनान्वेति; यौगिकत्वात् गाङ्गेयः, पार्वतीनन्दनः, कार्तिकेयः, याहुलेयः, इत्यादयः.
For Private and Personal Use Only