________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ श्रीः ॥
अभिधानसंग्रहः ।
525
(५) श्रीपुरुषोत्तमदेवविरचितो द्विरूपकोषः ।
J
Acharya Shri Kailassagarsuri Gyanmandir
७
८
भवेदाषाढ आशाढो विषुवद्विषुवं तथा । मातुःष्वसा मातुःस्वसा कशायां कथिता कषा ॥ वरं संवरं प्रोक्तं कुशलं कुसलं तथा । वासरो वाशरोऽपि स्याद्वशिष्टोऽपि वसिष्ठकः || मुँषलो मुसलः प्रोक्तः शूकरः सूकरोऽपि च । सृगालोऽपि शृगालः स्याच्छारः सारोऽपि संमतः ३ कथितमनु चापि सतां मतम् । शण्डः षण्डस्तथाख्यातः सॅण्डोऽपि त्रिविधो मतः ४ शूरः सूरोऽपि चादित्ये विष्वग्विश्वक्स्मृतं बुधैः । किसलयं किशलयं वैसूकं वसुकं तथा ॥ 1 fat स्यादारिप्येवं बाह्रीको बाहिको मतः । गाण्डीवं गाण्डिवं प्रोक्तं पाण्डुरः पाण्डरस्तथा ॥ ६ पारावतः पारवतः कवाटं च कपाटकम् | अन्त्यश्चान्तः सुखं सौख्यं नखं च नखरं स्मृतम् ॥ वाल्मीको वाल्मिकञ्चैव वालुका वालिका तथा । मैथुरा मधुरा प्रोक्ता कफोणिः कैफणिस्तथा ॥ द्वार्द्वारमपि च प्रोक्तं सरिषपस्तु सर्षपः । धूस्तूरो धूस्तुरः प्रोक्तस्त्वन्तिकाप्यत्तिका तथा ॥ जमदग्निर्जानिः कैरेञ्जश्च कलिञ्जकः । 'प्रतिकारः प्रतीकारो विहारादेर्द्विरूपता ॥ रेंजन्यवनिभूम्यादेद्वैरूप्यमपि दृश्यते । अपोगण्डस्तु पोगण्डोऽप्यपिधानं विधानकम् || अवतंसो वर्तसश्च वहितोऽवहितस्तथा । अर्य आर्यस्तथा प्रोक्तः खुरप्रश्च क्षुरप्रकः ॥ जामातापि च यामाता जाया याया प्रकीर्तिता । योषा जोषाणि च ख्याता वासिन्यां सुवासिनी १३ कङ्गुः कर्यवागुश्च यवागूरप्युदाहृता । सुत्रामापि च सूत्रामा किङ्किणी किङ्किणी तथा ॥ १४ जतीफलं जातिफलं यष्टीमधु मतं तथा । तनुस्तनूर्हनुचैवं पञ्च परिषत्तथा ॥ १५ अभ्रमभ्रमपि ख्यातं खौनित्रं च खनित्रकम् । धान्याकमपि धन्याकं खडी खड्ड्रो द्विधा मतः ॥ १६ विरिञ्चिश्च विरिथोऽपि परशुः शुरेव च । पृषतः पृषदुद्दिष्टो वेश्या वेष्यापि कीर्तिता ॥
९
१०
११
१२
१७
१ 'आसाढो' ख. २ 'विषुपत्' ख. ३ 'विशुवं' ख. ४ 'मातृष्वसा ' ग. ५ 'शेवलं संवलं' क 'शवलं सवलं' ग. ६ 'मूषलो मूसल: ' क. ७ 'च्छावः सावोऽपि' ख ८ साण्डोऽपि क. ९ 'वशुकं' ख. १० 'अली स्यादलि' क. ११ 'वल्हीको' ख. १२ ' मथुरा मथुरा' ख. १३ ' कफण' ख. १४ 'र्यमदमिः ' ख. १५ 'कारञ्जश्च कलिञ्जकः' ख, ‘कीलिञ्जश्च किलिञ्जकः ' क. १६ 'परिहारः परीहारो' ख. १७ 'अरण्य' ख. १८ 'आपोगण्डस्त्व पोगण्डो' ख. १९ 'आर्य आये' क २० 'स्ववासिन्यां स्ववासिनी' क, 'सुवासिन्यां सुवासिनी' ख. २१ ‘कीलिनी कीलिणी' क, 'काकिनी काकिणी' ग. २२ 'यातीफलं ' क. २३ 'परीषत् परिषत्तथा' क 'पर्यन्तं परिजं तथा' ख, 'दीर्घान्तमपि संमतम् ' व २४ 'मम्ब' ख. २५ ' धवित्रं स्याद्धपत्रकम् ' क, 'धुवित्रं स्याद्धवित्रकम्' ग घ २६ 'परशूरपि' क.
For Private and Personal Use Only