________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१०
अभय - रत्नसार
चित्तं णिच्चं पिणं, सिरी भारई देहि में सुद्धा ||४|| इति श्रीसीमंधरजीको स्तुतिः ॥ ॥ पंचमी की स्तुति ॥
पंचानंतकसुप्रपंच परमानंद प्रदानक्षमं, पंचानुत्तरसीम दिव्यपदवी वश्याय मन्त्रोत्तमम् । येन प्रोज्ज्वल पंचमीवरतपो व्याहारि तत्कारिणां, श्रीपंचानन लांछनः सतनुतां श्रीवर्द्धमानः श्रियम् ॥ १ ॥ ये पंचाश्रवरोधसाधनपराः पंचप्रमादीहराः, पंचाणुत्रतपंच सुव्रत विधिप्रज्ञापनासादराः । कृत्वा पंचऋषीक निर्जयमथो प्राप्ता गतिं पंचमी, तेऽमी संतु सुपंचमीत्रतभृतां तीर्थंकराः शंकराः ॥२॥ पंचाचारधुरीणपंचम गणाधीशेन संसूत्रितं, पंचज्ञानविचारसारकलितं पंचषु पंचवदम् । दीपाभं गुरुपंचमार तिमिरेष्वेकादशी रोहिणी, पंचम्यादिफलप्रकाशनपटुं ध्यायामि जैनागमम् ॥ ३ ॥ पंचानां परमेष्ठिनां स्थिरतया श्रीपंचमेरुश्रियां, भक्तानां भविनां गृहेषु बहुशो या
For Private And Personal Use Only