________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२ __ अभय रत्नसार। अपुत्रत्वे महादोषे, मूर्खते रोग-पीड़िते ॥२०॥ डाकिनो-शाकिनी-ग्रस्ते, महा-ग्रह-गणादिते । नयु तारेऽध्व-वैषम्ये, व्यसने चापदि स्मरेत् ॥२१॥ प्रातरेव समुत्थाय, यः स्मरेज्जिनपजरम् । तस्य किञ्चद्भयं नास्ति, लभते सुख सम्पदम् ॥ २२ ॥ जिनपञ्जरनामेदं, यः स्मरत्यनुवासरम् । कमलप्रभराजेन्द्र,-श्रियं स लभते नरः ॥ २३ ॥ प्रातः समुत्थाय पठेत् कृतज्ञो, यः स्तोत्रमेतज्जिनपजराख्यम् । आसादयेत्स कमलप्रभाख्य, लक्ष्मी मनो-वाञ्छित-पूरणाय ॥ २४ ॥ श्रीरुद्रपल्लीय-वरेण्य-गच्छे, देवप्रभाचार्य-पदाब्जहंसः । वादीन्द्र-चूडामणिरेष जैनो, जोयाद गुरुः श्रीकमल-प्रभाख्यः ॥ २५ ॥
॥ इति श्रीजिनपञ्जर-स्तोत्रं संपूर्णम् ॥
For Private And Personal Use Only