________________
56.1
Kavya
... इति लीलाशुकविरचिते श्रीकृष्णकरुणा(D)मृते तृतीयोल्लासः
समाप्तः ॥ दीननाथेन लिखितमिदं स्वार्थपरार्थं च ॥ लेखकपाठकयोः
शमस्तु ॥ छ । References.- See No. SI
कृष्णकर्णामृत
Krsņakarņāmrta No. 56
628.
1883-84. Size.- 12 in. by 4t in. Extent.- 12 leaves ; 18-19 lines to a page ; 48 letters to a line. Description.- Modern paper with water-marks; Devanagari
characters ; hand-writing small and legible but very closely written ; text bounded on either sides by double black
lines; red pigment scarcely used; complete. Age.- A modern copy. Author..- Lilasuka or Bilvamangala. Begins.— fol. 12
श्रीगणेशाय नमः ॥ चिन्तामणिर्जयति सोमगिरिर्गुरुमें
शिक्षागुरुश्च भगवान् शिखिपिच्छमौलिः ॥ यत्पादकल्पतरुपल्लवशेखरेषु
लीलास्वयंवररसं लभते जयश्री ॥१॥ Ends.- fol. 9
धन्यानां सरसानुलापसरणे सौरभ्यमभ्यस्यता कर्णानां विवरे तु कामपि सुधाष्टिं दुहानं मुहुः ॥ धन्यानां पिबतां मनोनयनयोर्मग्नस्य देवस्य न कर्णानां वचसां विभितमहो कृष्णं स्वकर्णामृतम् ॥१०७ ॥ अनुग्रहाद्विगुण विशाललोचनैरुस्मितं मृदुमुरलीरवामृतैः॥ यतस्ततः प्रसरति मे विलोचने तेन तत्स्फुरतु तवैव वैभव ॥ १०८॥